'dre+e ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'dre+e ba
*kri. (varta., bhavi.; aka.; 'dres pa bhūta.) saṅgatirbhavati — de lta bas na dman pa ni/ /bud med dman pa rnams dang 'dre// tasmāddhīnasya hīnābhiḥ strībhirbhavati saṅgatiḥ śi.sa.51ka/49; miśrībhavati — rnam par shes pa dmigs pa ma gtogs pa gzhan dang 'dre ba ni ma yin no// na khalu vijñānamālambanavyatirekeṇāpareṇa miśrībhavati pra.a.84kha/92; vyavakīryate — 'dod pa'i khams na mi dge ba gdon mi za bar dge ba dang 'dre ba ni ma yin te nāvaśyamakuśalaṃ kuśalena vyavakīryate kāmadhātau abhi.bhā.197kha/670;
  • saṃ.
  1. saṃsargaḥ — 'phags min skye bo 'dre ba dang// anāryajanasaṃsargād su. pra.7kha/13; anupraveśaḥ — gzhan dang 'dre ba med par ni/ /rtogs pa 'ba' zhig 'dzin pa yin// parānanupraveśena pratītiḥ kevalagrahaḥ pra.a.5ka/6
  2. saṅkaraḥ — phung po ma yin phung dang min(phung min min)/ /gzhan dang ma yin 'dre ba'i phyir// na ca skandhā na cāskandhā na cāpyanyatra saṅkarāt la.a.131ka/77; vyatikaraḥ — gang zag de dag gi smon lam 'pho zhing smon lam 'dre bar 'gyur yang rigs 'pho ba dang rigs 'dre ba ni mi 'gyur ro// bhavatyeṣāṃ pudgalānāṃ praṇidhānasaṃbhāraḥ(sañcāraḥ) praṇidhānavyatikaraḥ no tu gotrasaṃbhāro(sañcāro) gotravyatikaraḥ śrā.bhū.73kha/190.

{{#arraymap:'dre+e ba

|; |@@@ | | }}