'god pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'god pa
* kri. pratiṣṭhāpayati — kṣeme śive viraji āryapathe pratiṣṭhāpayasi jagadbhagavan śi.sa. 172kha/170; sthāpayati — rāgāṅkuraṃ ca saṃlobhya buddhajñāne sthāpayanti śi.sa.175kha/173; niveśyate — doṣagahvarāt nikṛṣya bodhau sa balānniveśyate sū.a.194kha/94; nikṣipati ma.vyu.5176; dra. 'god par byed pa
  • saṃ.
  1. = gtod par byed pa vinyasanam, upanipātanam — satyeṣvākārāṇāṃ prathamato vinyasanamiti satyeṣvanityādyākārāṇāmādita upanipātanam abhi.sphu.167ka/908; viniveśaḥ — yato'nena śāstreṇa teṣāṃ tattvānāmitastato viprakīrṇānāmekatra buddhau viniveśalakṣaṇaḥ saṃgrahaḥ kriyate ta.pa.139kha/11; nyāsaḥ — dngos po gzhan dag 'god pa de nyāso yonyasya vastunaḥ kā.ā.2.166; niveśanam pra.vṛ.179.4/38; samāveśanam pra.vṛ.179.3/37
  2. upanyāsaḥ, vākyopakramaḥ — kutaḥ punastatrājijñāsitaviśeṣaprasaṅgopanyāsaḥ vā.ṭī.152.4.4/66; upādānam — asatyapi pratijñāvacane yathoktāt sādhanavākyād bhavatyeveṣṭārthasiddhirityapārthakaṃ tasyopādānam vā.ṭī.152.1.8/63
  3. = 'jog pa niyojanam — svayaṃ pāpānnivṛttasya dānādyeṣu sthitasya ca tayorniyojanānyeṣāṃ varṇavādānukūlate abhi.a.4.36; sthāpanam — svayaṃ paramajñānavaśitvaprāptyā kleśāsvavaśasya jagataḥ svavaśe sthāpanāt sū.a.248ka/29; pratiṣṭhāpanam — dge ba la 'god pa'i phyir kuśalapratiṣṭhāpanāt sū.a.151ka/34; pratiṣṭhāpanā — dharmānudharmapraticaryāyāṃ kāruṇyacittamupasthāpya nirāmiṣeṇa cetasā samādāpanā vinayanā niveśanā pratiṣṭhāpanā bo.bhū.118ka/152; ropaṇam — tshul khrims dag la 'god pa śīleṣu eva ca ropaṇam sū.a.240kha/155; saṃniveśanam — tshul khrims la 'god pas śīle saṃniveśanāt sū.a.151kha/35
  4. racanā i. granthanam — bstan bcos la 'god pa śāstraracanā sū.a.177kha/72 ii. sṛṣṭiḥ — kimarthamayaṃ puruṣo jagadracanāvyāpāramīdṛśaṃ karotīti vaktavyam ta.pa.190kha/97
  5. vyayaḥ, arthavyayaḥ — 'du ba dang 'god pa āyaṃ vyayaṃ ca vi.va.356kha/2.157; a.sā.6ka/4
  6. vaṇṭanam gzhan gyi don du byin pa 'god pa yang ngo vaṇṭane cānyārthaṃ dattasya vi.sū.16kha/18.

{{#arraymap:'god pa

|; |@@@ | | }}