'phags pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'phags pa
* kri. viśiṣyate — brtan rnams 'jig rten shes pa nyid/… /de las gzhan pa dag las 'phags// lokajñatā hi dhīrāṇāṃ tadanyebhyo viśiṣyate sū.a. 223kha/132; uccalati — 'jig tshogs la lta bassdug bsngal las mi 'phags so// satkāyadṛṣṭyā…duḥkhānnoccalati abhi.sa.bhā.87kha/119;
  • saṃ.
  1. = khyad 'phags atiśayaḥ, prakarṣaḥ — thub mtshan yul na gnas pa dang/ /gsal la rdzogs pas 'phags pa yin// deśasthottaptapūrṇatvairlakṣaṇātiśayo muneḥ abhi.ko.10kha/3.97
  2. āryaḥ, śreṣṭhajanaḥ — bdag ni 'phags pa'i bka' drin gyis/ /lha yi longs spyod nye bar spyod// ahaṃ tvāryaprasādena divyabhogopabhoginī a.ka.172kha/19.104; āryastu māriṣaḥ a.ko.143kha/1.8.14; āryakaḥ—shes ldan dagbdag cag gis gang bdag cag rgya mtsho chen po'i nang du dong ba rnams la chos ston par 'gyur ba'i 'phags pa 'ga' zhig gshegs su gsol na kaṃcid vayaṃ bhavanta āryakamavatārayāmī yo'smākaṃ mahāsamudramadhyagatānāṃ dharmaṃ deśayiṣyati vi.va.141kha/87
  3. nṛjātiviśeṣaḥ — de bas bdag cag khyod kyi bkas shI ta dang kha ba can gyi lho lang+ka'i gling gi byang 'phags pa'i yul du 'gro ba mchog go// tasmād vayaṃ tavājñayā varamāryaviṣayaṃ gamiṣyāmaḥ, śītāhimavatordakṣiṇaṃ laṅkādvīpottaramiti vi.pra.129kha/1, pṛ.28
  4. (prā.) = 'gro ba prasthānam ma.vyu.6652 (95ka)
  5. mārṣa, sambodhane—'phags pa 'di bdag cag gis ji ltar yid ches par bgyi kathaṃ punaridaṃ mārṣa śakyamasmābhirapi śraddhātuṃ syāt jā.mā.174ka/201;
  1. udgataḥ — de yi bsod nams tshogs rnams ni/ /rang nyid mtho ris brjod bzhin 'phags// svayaṃ tatpuṇyasambhāraṃ svargaṃ vaktumivodgatam a.ka.175ka/19.133; utpatitaḥ — nam mkha' la 'phags te cho 'phrul rnam pa sna tshogs byas nas gaganatalamutpatitaḥ, vicitrāṇi ca prātihāryāṇi kartuṃ pravṛttaḥ a.śa.64kha/56; atikrāntaḥ — kha dog 'phags shing shin tu 'phags pa dang ldan pa dag gis atikrāntātikrāntairvarṇaiḥ la.vi.3kha/3; uccalitaḥ — 'jig tshogs la lta bassdug bsngal las mi 'phags so/ /ji snyed 'phags kyanglog par nges par 'byung gi satkāyadṛṣṭyā…duḥkhānnoccalati uccalito'pi kathaṃcin…mithyā niryāti abhi.sa.bhā.87kha/119; muktaḥ— gzhan dag gis ni stan las phyed 'phags pas so// ardhamuktenāsanenānyaiḥ vi.sū.61kha/78; kṣiptaḥ — mda' dang rdo dang shing la sogs/ /'phen la sogs pas bskyod pa dang/ /gcig 'phags na ni gcig lhung 'gyur// iṣuprastarakāṣṭhādyā utkṣepādyaiḥ samīritāḥ ekaḥ kṣiptaḥ patatyekaḥ la.a.188kha/160; ākṣiptaḥ — 'phags pa ni rtsol ba med pa bzlog par nus pa ma yin no// nākṣipto yatnamantareṇa nivartayituṃ śakyaḥ pra.a.128kha/138
  2. abhikrāntaḥ—btsun pa bdag cag ni 'phags so/ /mngon par 'phags so// abhikrāntā vayaṃ bhadantābhikrāntāḥ vi.va.152ka/1.40; samprasthitaḥ—bdag cag ni rgya mtsho chen por 'phags vayaṃ ca mahāsamudraṃ samprasthitāḥ vi.va.101kha/2.88.

{{#arraymap:'phags pa

|; |@@@ | | }}