'tsho byed

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
'tsho byed
* kri. jīvayati — mar me'i spyod tshul bde ba skyed/ /'tsho byed grags pa rab tu 'bar// dīpavṛttyā sukhaṃ sūte jīvayatyujjvalaṃ yaśaḥ a.ka.340ka/44. 42; jīvyate — de la tshul ni gang gis 'tsho bar byed pa'i 'tsho ba'am zas dang skom la sogs pa'o// tatra vṛttiḥ jīvikā, yayā jīvyate annapānādinā abhi. sphu.161kha/894; yāpayati — chos gos gsum po snam sbyar dang bla gos dang mthang gos kyis 'tsho bar byed tribhiśca cīvarairyāpayati—saṅghāṭinā, uttarāsaṅgena, antarvāsena ca śrā.bhū.64ka/159; jīvikāṃ kalpayati — 'di ltar 'jig rten na 'bras bu'i grangs su gtogs pa'i lo tog gang dag gis 'jig rten 'di 'tsho bar byed pa gang yin pa yānīmāni vividhāni sasyāni dhānyasaṃkhyātāni loke yairayaṃ loko jīvikāṃ kalpayati bo.bhū.53kha/70
  • saṃ.
  1. ājīvakaḥ — de lta yin na ni rdul phra rab rnams bsags pa dang gyes pa tsam kho nar 'gyur gyi/ cung zad skye ba yang med la 'gag pa yang med pas ya mtshan can 'tsho byed rnams kyis rtsod pa bslangs pa yin no// evaṃ ca sati paramāṇusañcayavibhāgamātrameva prāpnoti, na tu kaścidutpādo nāpi nirodha ityājīvakānāṃ pāṣaṇḍināṃ vādaḥ parigṛhīto bhavati abhi.sphu.118kha/814; jīvakaḥ — 'di ni 'tsho byed kyis smras pa yin no// jīvakenoktametat abhi. sphu.209ka/982
  2. jīvakaḥ, asanavṛkṣaḥ — atho pītasālake sarjakāsanabandhūkapuṣpapriyakajīvakāḥ a.ko.157ka/2.4.44; kuṣṭharogiṇaṃ jīvayatīti jīvakaḥ jīva prāṇadhāraṇe a.vi.2.4.44
  3. jīvantikā i. = sle tres guḍūcī — vatsādanī chinnaruhā guḍūcī tantrikā'mṛtā jīvantikā somavallī viśalyā madhuparṇyapi a.ko.160ka/2.4.82; jīvayati rogiṇamiti jīvantikā jīva prāṇadhāraṇe a.vi.2.
  4. 82 ii. = hong len vandā — ban dA shing la za ba dang/ /shing skyes 'tsho byed nyid kyang ngo// vandā vṛkṣādanī vṛkṣaruhā jīvantiketyapi a.ko.160ka/2.4.82; jīvayatīti jīvantikā jīva prāṇadhāraṇe a.vi.2.4. 82; mi.ko.57kha
  5. jīvanī, mahauṣadhiviśeṣaḥ — de yi rtse ni rdzing bu'i mtha'/ /rdo bas bcings pa'i phug chen po/ /phug nang nor bu 'od khung dang/ /sman chen 'tsho byed ces pa yod// tanmūrdhni palvalasyāntaḥ śilābaddhā mahāguhā jyotīraso maṇiryasyāṃ jīvanī ca mahauṣadhiḥ a.ka.60kha/6.89
  6. = 'tsho ba'i sman jīvātuḥ, jīvanauṣadham — skyes bu 'tsho byed 'tsho ba'i sman// nā jīvāturjīvanauṣadham a.ko.194ka/2.9.1; jīvatyaneneti jīvātuḥ a.vi.2.9.1
  7. = sman jāyuḥ, auṣadham — rtsi dang sman dang bai Sha dz+ya/ /nad sel 'tsho byed ces kyang ngo// bheṣajauṣadhabhaiṣajyānyagado jāyurityapi a.ko.173kha/2.6.50; jayati rogān jāyuḥ ji jaye a.vi.2.6.50
  8. = sman pa vaidyaḥ, cikitsakaḥ — nad 'joms nad sel sman pa dang/ /'tsho byed dang ni gso dpyad mkhan// rogahāryagadaṃkāro bhiṣagvaidyau cikitsake a.ko.174ka/2.6.57; vidyāyāmāyurvedam adhīte vetti vā vaidyaḥ vida jñāne a.vi.2.6.57; mi. ko.51kha
  9. = chu jīvanam, jalam — vāri salilaṃ kamalaṃ jalam…jīvanam a.ko.146kha/1.12.3; jīvanti yeneti jīvanam jīva prāṇadhāraṇe a.vi.1.12.3
  10. = me analaḥ, agniḥ — agnirvaiśvānaro vahnirvītihotro dhanañjayaḥ …analaḥ a.ko.131kha/1.1.55; aniti vardhate'nena analaḥ ana prāṇane a.vi.1.1. 55
  11. = zla ba jaivātṛkaḥ, candraḥ — himāṃśuścandramāścandra induḥ kumudabāndhavaḥ …jaivātṛkaḥ a.ko.134ka/1.3.14; oṣadhīḥ jīvayatīti jaivātṛkaḥ jīva prāṇadhāraṇe a.vi.1.3.14
  • nā.
  1. = gza' phur bu jīvaḥ, bṛhaspatiḥ — bṛhaspatiḥ surācāryo gīṣpatirdhiṣaṇo guruḥ jīvaḥ a.ko.135ka/1.3.24; jīvyate mṛto'neneti jīvaḥ jīva prāṇadhāraṇe a.vi.1.3.24
  2. jīvakaḥ i. vaidyarājaḥ — zhi ba'i blo grossman pa'i rgyal po 'tsho byed kyis 'jig rten gyi nad gso ba'i shes pa la ltos paśya śāntamate jīvakasya vaidyarājasya laukikavyādhicikitsājñānam śi.sa.89kha/89; sman pa 'tsho byed kyis bud med de'i lto g.yas pa dral to// jīvakena tasyāḥ striyā dakṣiṇaḥ kukṣiḥ pāṭitaḥ a. śa.255ka/234 ii. kumāraḥ — de nas bde bar gshegs pa'i bkas/ /'tsho byed ces pa'i gzhon nu bsos/ /rmongs pa lta bu rang 'gro yis/ /gzhon nu 'od ldan de blangs gyur// tatastaṃ sambhramāvṛ (vi li.pā.)ddhagatiḥ sugataśāsanāt kumārabhṛtyo jagrāha jīvakākhyaṃ kumārakam a.ka.88kha/9.30
  3. śarvaḥ, devaḥ ma.vyu.3127 (55ka)

{{#arraymap:'tsho byed

|; |@@@ | | }}