bdag nyid chen po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bdag nyid chen po
mahātmā
  1. puṇyavān — bdag nyid chen po gang dag la/ /cung zad kyang ni nyams pa med// svalpīyānapi yeṣāṃ tu nopaghāto mahātmanām ta.sa.71ka/665; mahānmatiḥ — chos rnams kun yang dus ring du/ /rnam pa du mas bsgom bya yin/ /bdag nyid chen pos stong pa dang/ /bdag med sogs te dngos nyid can// sarvadharmāśca bhāvyante dīrghakālamanekadhā śūnyānātmādirūpeṇa tāttvikena mahānmatiḥ ta.sa.125kha/ 1084
  2. buddhasya nāmaparyāyaḥ — bdag nyid chen pomthong bas mi ngoms pa ste/ sangs rgyas bcom ldan 'das mahātmānaḥ…asecanakadarśanā buddhā bhagavantaḥ śi.sa.173ka/171
  3. = bdag nyid chen po nyid māhātmyam — zab dang rgya cher dang/ /bdag nyid chen po gāmbhīryaudāryamāhātmyam ra.vi.115kha/79.

{{#arraymap:bdag nyid chen po

|; |@@@ | | }}