bsnams pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bsnams pa
* kri. (snom ityasyāḥ bhūta.) (?) jighrati — de ltar (nges par )rtogs pa'i shes rab dang ldan pas gang ci mthong ba dang thos pa dang bsnams pa dang myangs pa dang reg pa dang rnam par shes pa de dag thams cad nges par rtogs so// sa evaṃ nairvedhikyā prajñayā samanvāgato yatkiñcit paśyati śṛṇoti jighrati āsvādayati spṛśati vijānīte vā, tatsarvaṃ nirvidhyati su.pa.25ka/5;
  • saṃ.
  1. āghrātam — kye ma dpal dang dug shing bsnams tsam gyis/ /skyes bu rnams ni rnam par nyams par byed// āghrātamātraiva karoti puṃsāmaho vināśaṃ viṣavallarī śrīḥ a.ka.202ka/22.94
  2. ghrāṇam — dri bsnams pa dang ro myang ba dang reg bya reg pa rnams kyi thun mong ma yin pa'i rgyu nyid la dbang byed pa'o// gandhaghrāṇarasāsvādanaspraṣṭavyasparśanānāṃ cāsādhāraṇakāraṇatve (ādhipatyam) iti abhi.bhā. 53ka/136
  3. dhāraṇam — 'on te lhung bzed chos gos bsnams pa dag/ /gau tam khyod kyi thams cad mdzes pa nyid// atha cīvarapātradhāraṇaṃ ruciraṃ gautama sarvameva te vi.va.126ka/1.15;
  1. ghrātaḥ — dge ba'i me tog bsnams pa nyid min bden pa yi ni tshul ma mthong// naiva ghrātaṃ kuśalakusumaṃ satyarūpaṃ na dṛṣṭam a.ka.215kha/24.87
  2. dhṛtaḥ — 'khor gsum sten la mkhas par gyur pa dang/ /'bangs la phan phyir gnam ru bsnams pa de// trivargasevānipuṇasya tasya prajāhitārthaṃ dhṛtakārmukasya jā.mā.61kha/71;

{{#arraymap:bsnams pa

|; |@@@ | | }}