bsnyad pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bsnyad pa
prā. = bshad pa
  • bhū.kā.kṛ. varṇitam — prāguktadoṣadvayaprasaṅgāditi yaducyate, tadapi nirākṛtaṃ bhavati; tadupayogasya varṇitatvāt nāprastutābhidhānam bo.pa.1.1; ākhyātam śa.ko.510; samākhyātam — tena paricārikā pṛṣṭā—kimidamiti tayā samākhyātam a.śa.72ka/63; lapitam — legs par bsnyad pa sulapitam bo.bhū.57ka/67; āveditam — preṣyairvistareṇa sa vṛtānta āveditaḥ a.śa.211ka/194; niveditam — bsnyad par bya nivedayāmi a.śa.182kha/168; udbhāvitam — nirādhṛṣyatvādanyatīrthyaiḥ bhagavato yathākramaṃ caturvidhaṃ vaiśāradyamudbhāvitam sū.a. 258ka/178; sūcitam — kṣayādyāvatprajānāmītyanenāpraṇāśatadupāyāpadeśena tadviparītalakṣaṇapraṇāśatadupāyau sūcitau bhavataḥ abhi.sa.bhā.106ka/143;
  • saṃ. samākhyānam — hetustasminneva sādhye'pratītasyārthasya saṃpratyayanimittaṃ pratyakṣopalambhānupalambhasamākhyānam abhi.sa.bhā.112kha/151; nivedanam — su la bsnyad par bya kasya nivedayeyam a.śa.182kha/168; kathā — anena kathāsāṃkathyaviniścayena prajñāyāṃ sambhāvanā bhavati pareṣāṃ niyogādanena tattvamadhigataṃ tathā hyupaśamasaṃsaktaṃ suviniścitā'viruddhārthaṃ sphuṭārthaṃ vacanamidamiti ma.ṭī.278kha/138.

{{#arraymap:bsnyad pa

|; |@@@ | | }}