bstan

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bstan
kri. (ston pa ityasyāḥ bhavi., bhūta. ca)
  1. (bhūta.) vyadarśayat — rgyal la mgyogs par de 'di zhes/ /lag pa dag gis ring nas bstan// so'yamityāśu pāṇibhyāṃ rājñe dūre vyadarśayat a.ka.258kha/30.44; ādiśat — blon bcas de ltar nges byas nas/ /de yis bgrod pa rtsom par bstan// iti niścitya sacivaiḥ sa yātrārambhamādiśat a.ka.236kha/27.20; deśayati sma — des chos bstan pa sa dharmaṃ deśayati sma sa.pu.8ka/12; kathitaṃ bhavati — 'dis ci zhig shes par byas shing bstan pa yin kimanena jñāpanena jñāpitaṃ kathitaṃ bhavati abhi.sphu.220kha/1000
  2. (bhavi.) deśayiṣyati — lta ba de dag spang ba'i slad du chos bstan to// etāsām…dṛṣṭīnāṃ prahāṇāya dharmaṃ deśayiṣyati a.sā.16kha/10
  3. (?) diśet — de yi rjes su dbu ma bstan// tadanu madhyamakaṃ diśet he.ta.27kha/90; ādiśet — rdo rje can gyis bza' ba bstan// vajrī bhojanamādiśet he.ta.26ka/88
  4. (?) upadarśyate — des ni bstan bcos 'di'i don gyi khyad par bstan gyi tenāsyaiva śāstrasyārthaviśeṣa upadarśyate ta.pa.136kha/6; pradarśyate — de lta bas na skyes bus byas pa nyid yin no zhes thal bar 'gyur bas bstan to// ataḥ syāt pauruṣeya eveti prasaṅgena pradarśyate ta.pa.43ka/535; nidarśyate — phyi ma'i dngos po dang po yis/ /de nas kyang ni bstan pa yin// parabhāvaḥ prathamayā tato'pi ca nidarśyate pra.a.60ka/68; nirdiśyate — bshad ces bya ba ni bstan pa'o// vidhīyate nirdiśyate ma.bhā.2ka/3; ji ltarkhab len de'i rgyu nyid du bstan pa yathā tasya heturayaskānto nirdiśyate ta.pa.100ka/649; vyapadiśyate — chen po la sogs pa de dag gi rgyu yin no zhes bstan la teṣāṃ mahadādīnāṃ kāraṇamiti vyapadiśyate ta.pa.152kha/30; nirucyate — de phyir thun mong ma yin phyir/ /de dag gis ni rnam shes bstan// ato'sādhāraṇatvācca vijñānaṃ tairnirucyate abhi.ko.1.45; sūcyate — rten cing 'brel bar 'byung ba'i yang dag pa nyid ji lta ba bzhin du skye ba med par bstan to// pratītyasamutpādasya parijñā yathābhūtatā anutpādena sūcyate su.pa. 26ka/6; kathyate — 'o na rjes su dpag pa'i mtshan nyid brjod par bya ba la rnam par dbye ba glo bur du ci'i phyir bston ce na athānumānalakṣaṇe vaktavye kimakasmāt prakārabhedaḥ kathyate nyā.ṭī.46kha/87; vyutpādyate — log par rtogs pa bsal ba'i sgo nas so sor bstan pa ni bstan to// vipratipattinirākaraṇena pratipādyate vyutpādyate nyā.ṭī.39kha/34; pratipādyate — bdag gis 'di la phyi rol gyi don nyid bstan to// mayā'smai bāhya evārthaḥ pratipādyate ta.pa.322ka/358; paridīpayati — tshigs su bcad pa 'dis don ji ltar bstan ce na kathañca punariyaṃ gāthā etamevārthaṃ paridīpayati bo.bhū.27ka/33; darśayati — gcig smra ba na gsum ni shugs kyis bstan te ekaṃ tu vadat trayaṃ sāmarthyāt darśayati nyā.ṭī.37ka/10; nirdiśati — nor bu bai D+'ur rnam par dag pa'i dper mdzad nas rgyas par bstan te viśuddhavaiḍūryamaṇidṛṣṭāntaṃ kṛtvā nirdiśati ra.vi.87kha/24; jalpati — shA kya'i slob ma (sa)…/sun dbyung gang dag bstan pa ste// dūṣaṇāni…śākyā yānyeva jalpanti ta.sa.114kha/996; śāsati — gel pa'i nags gnas ri bong gyur pa'i tshe/ /legs spyod ri bong tshogs gyur de la bstan// āsi śaśo vanagulmanivāsī śāsati taṃ sukṛte śaśavargam rā.pa.239kha/136;

{{#arraymap:bstan

|; |@@@ | | }}