bye brag

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bye brag
* saṃ.
  1. = khyad par bhedaḥ — goms dang rigs kyi bye brag lasde dag gi bye brag ni khyad par ro// bhāvanājātibhedata iti…tayorbhedaḥ viśeṣaḥ ta.pa.162ka/45; prabhedaḥ — sangs rgyas rnams kyi sprul pa'i sku ni sangs rgyas kyi sprul pa'i bye brag dpag tu med pa'o// nairmāṇikastu kāyo buddhānāmaprameyaprabhedaṃ buddhanirmāṇam sū.vyā.159kha/47; antaram — skyon dang yon tan bye brag shes gyur pa/ /su zhig nor phyir yon tan chud gson byed// avetya ko nāma guṇāguṇāntaraṃ guṇopamardaṃ dhanamūlyatāṃ nayet jā.mā.71kha/82
  2. vibhāgaḥ — bya ba dang byed pa'i bye brag kyang med par 'gyur ro// kāryakāraṇavibhāgo na syād la.a.88kha/35; pravibhāgaḥ — zag pa med pa'i chos kyi bye brag rnam par bsgom pa dang anāsravadharmapravibhāgavibhāvanāya da.bhū.168kha/2
  3. viśeṣaḥ — phyogs kyi bye brag 'ga' zhig na bum pa med de na pradeśaviśeṣe kvacid ghaṭaḥ nyā.bi.232ka/101; bye brag tu gyur pa ni bye brag ste viśiṣyata iti viśeṣaḥ nyā.ṭī.49kha/101
  4. viśeṣaṇam—rang gi ngo bo med(? yod )tsam gyis/ /cung zad bye brag byed 'gyur min/ /rang blo gang gis bye brag tu/ /gsal bar bya ste bye brag ste// svarūpasattvamātreṇa na syāt kiñcid viśeṣaṇam svabuddhyā rajyate yena viśeṣyaṃ tadviśeṣaṇam ta.sa.35kha/372; upādhiḥ — gal te dam pa'i don du na/ /bye brag cung zad yod min na/ /dbyig bcas dkar g.yo yod bdag nyid/ /ba lang 'di la sogs blo'i sgra// yadi nopādhayaḥ kecid vidyante pāramārthikāḥ daṇḍī śuklaścalatyasti gaurihetyādidhīdhvanī ta.sa.32kha/338
  5. prakāraḥ — 'di la rnam pa gnyis te bye brag gnyis yod pas na rnam pa gnyis so// dvau vidhau prakārāvasyeti dvividham nyā.ṭī.39kha/35; rjes su dpag pa ni rnam pa gnyis te zhes bya ba smos te bye brag gnyis so// anumānaṃ dvidhā dviprakāram nyā.ṭī.46kha/87; vikalpaḥ — spyod lam gyi bye brag la yang de bzhin du brjod par bya'o// evamīryāpathavikalpe'pi vaktavyam abhi. sphu.155ka/880
  6. = bye brag nyid viśiṣṭatvam — bye brag gsum man chad du'o// ātṛtīyād viśiṣṭatvam vi.sū.69kha/86
  7. vaimātram ma.vyu.7208 (102kha);
  • pā.
  1. (nyā.da.) viśeṣaḥ — rdzas dang yon tan dang las dang spyi dang bye brag dang 'du ba zhes bya ba tshig gi don drug dam pa'i don du rdzas su yod do zhes zer ro// dravyaguṇakarmasāmānyaviśeṣasamavāyākhyāḥ ṣaṭ padārthāḥ pāramārthikāḥ dravyasantaḥ santītyāhuḥ ta.pa.257ka/231
  2. vyastaḥ — de ltar snam bu yang spyi dang bye brag gi shes pa'i yul yin pa'i phyir ba lang bzhin no// tathā samastavyastapratyayaviṣayatvād, gavādivat vā.ṭī.72kha/27.

{{#arraymap:bye brag

|; |@@@ | | }}