bzlog

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
bzlog
= bzlog pa/ bzlog ste/ o nas nivartya — gdong la sogs pa nyid bzlog ste/ /pad ma la sogs gzugs byas pas// mukhāditvaṃ nivartyaiva padmāditvena rūpaṇāt kā.ā.325ka/2.94; gnyis slob rigs las bzlog nas ni/ /sangs rgyas su 'gyur śiṣyagotrānnivartya dve buddhaḥ syāt abhi.ko.19kha/6.23; nivārya — de nas bcom ldan 'das kyis de khyim pa dang 'du ba las bzlog nas dgon par gnas pa la 'dzud par mdzad tato bhagavāṃstaṃ gṛhisaṃsargānnivārya araṇye niyojayate a.śa.103kha/93; dmod pa 'debs la mngon phyogs de dag la/ /bzlog nas bzod par bya śāpapradānābhimukhān nivārya kṣantavyam a.ka.296ka/38.16; vyāvartya — dro bar 'gyur ba dang rtse mor skyes pa nyan thos kyi rigs las bzlog nas yang sangs rgyas su 'gyur ba ni srid kyi ūṣmagataṃ mūrdhānaṃ ca śrāvakagotrādutpannaṃ vyāvartya punarbuddhaḥ syādityasti sambhavaḥ abhi.bhā.15kha/919; parāvṛtya — yang zhes bya ba ni yang slob dpon 'di nyid kyis bzlog ste bshad pa yin no// atha veti sa evācāryaḥ parāvṛtya punarbravīti abhi.sphu.104kha/787; parivṛtya — mal stan dag la bzlog nas 'khod cing stobs kyis 'khyud pa dag la 'dar bar byed// śayyāyāṃ parivṛtya tiṣṭhati balādāliṅgitā vepate nā.nā.237kha/112.

{{#arraymap:bzlog

|; |@@@ | | }}