cha shas

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
cha shas
* saṃ.
  1. = cha aṃśaḥ — aṃśena janyajanakabhāvaprasaṅga iti cet he.bi.141-3/63; aṃśakaḥ — svalpasya dānakusumasya phalāṃśakena a.ka.17.1; bhāgaḥ — yathaiva kadalīstambho na kaścidbhāgaśaḥ kṛtaḥ bo.a.9.75; avayavaḥ — nanu ca nāyaṃ pratyastamitāvayavārthaḥ saṃjñāśabdaḥ vā.ṭī.55ka/7; khaṇḍam mi.ko.143kha; aṅgam — sarvāṅgapratiṣedhaśca naiva tasmin vivakṣitaḥ ta.sa.44ka/442; pratīkaḥ śrī.ko.168ka
  2. = bag tsam leśaḥ — rig pa'i cha yi cha shas vidyāṃśaleśaḥ a.ka.39.30; paropakāraleśena yāti saṃsārasāratām a.ka.51.25; kaṇaḥ — nor gyi cha shas chung ngu'i lhag tanudhanakaṇaśeṣaḥ a.ka.34.1
  3. = sha piśitam, māṃsam — piśitaṃ tarasaṃ māṃsaṃ palalaṃ kravyamāmiṣam a.ko.2.6.63;
  • pā.
  1. kalā i. = gnas sum cu triṃśat kāṣṭhāḥ — aṣṭādaśa nimeṣāstu kāṣṭhā triṃśattu tāḥ kalā a.ko.1.4.11 ii. nimittabhedaḥ — sa ca nimittabhedena daśavidho dhūmamarīcikhadyotadīpajvālācandrādityarāhukalābindudarśanabhedena vi.pra.65kha/4.115
  2. avayavaḥ, vaiśeṣikāṇāṃ mate padārthabhedaḥ ma.vyu.4532
  • nā. aṃśaḥ, pratyekabuddhaḥ — gandhamādanaḥ…aṃśa upāṃśaḥ…vasuśceti etaiścānyaiśca pratyekabuddhakoṭīniyuta– ma.mū.99ka/9.

{{#arraymap:cha shas

|; |@@@ | | }}