dbang

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dbang
* vi. vaśaḥ — de ltar thams cad gzhan gyi dbang/ /de yi dbang gis de dbang med// evaṃ paravaśaṃ sarvaṃ yadvaśaṃ so'pi cāvaśaḥ bo.a.15kha/6.31; adhīnaḥ — rkyen gyi dbang/ /de bzhin nyan thos dgra bcom pa// pratyayādhīnaḥ śrāvako'pi hyarhaṃstathā la.a.185ka/154; āyattaḥ — khyim bdag gis ni bu thob pa'i/ /las kyi dbang ni yang dag bsams// putralābhaṃ gṛhapateḥ karmāyattamacintayat a.ka.76kha/62.34;
  • saṃ.
  1. adhikāraḥ — skyes pa'i longs spyod med pa na/ /bud med dga' ba bsten pa ni/ /dbang gis ma yin bkur stis min/ /rgyan gyis ma yin zas kyis min// nādhikārairna satkārairnālaṅkārairna bhojanaiḥ vinā puruṣasambhogaṃ bhajante lalanāḥ sukham a.ka.231kha/89.128
  2. = bdag po indraḥ, svāmī — gsal rgyal ko sa la yi dbang/…/dam chos nyan du yang dag 'ongs// saddharmamāyayau śrotuṃ kosalendraḥ prasenajit a.ka.347kha/46.9; dga' bas klu dbang la btud de/ /gzings dang nye ba dag tu song// hṛṣṭaḥ praṇamya nāgendraṃ yayau pravahaṇāntikam a.ka.354kha/47.41; adhipaḥ — gang yang lha dbang las lhag pa/ /mthu ni ya mtshan ldan pa dag// surādhipādhikaḥ ko'pi prabhāvo vismayāvahaḥ a.ka.46ka/4.112; thar pa'i dbang gi brtson 'grus ni dbang po rnams la ste mokṣādhipaṃ vīryamindriyeṣu sū.vyā.208ka/111; patiḥ — lha dbang rgyal srid bsten 'os ni/ /de yis 'bras bu thob gyur cing// tatphalādāptavān rājyaṃ spṛhaṇīyaṃ marutpateḥ a.ka.46ka/4.112
  3. = dbang phyug īśaḥ, īśvaraḥ — rang bzhin ni grangs can gyis kun tu brtags pa'i rdul dang mun pa dang snying stobs kyi rang bzhin te gtso bo'o/ /dbang ni dbang phyug go// prakṛtiḥ sāṅkhyaparikalpitaṃ sattvarajastamorūpaṃ pradhānam, īśaḥ īśvaraḥ ta.pa.142ka/13
  4. = dbang po indriyam — rmongs dbang 'dod rnam gsum gyi phyir/ /phung po la sogs gsum bstan to// mohendriyarucitraidhāt tisraḥ skandhādideśanāḥ abhi. ko.2kha/1.20
  5. = dbang nyid vaśitvam—lhag ma rnams la dbang thob pa'i phyir bar skabs su ldang bar 'gyur bas nyes par 'gyur ro// śeṣeṣu vaśitvalābhādantarā vyutthānaṃ prāpnotīti doṣaḥ syāt abhi.sphu.176kha/926; ādhipatyam— rig byed dbang gis skyes pa'i phyir/ /zhe na vedādhipatyato jāteriti cet pra.a.14ka/16; svāmitvam — yul der gnas par 'gyur yang ni/ /gal te de yang skad cig ma/ /nyid min na ni dbang las ni/ /bton par rigs pa ma yin no// tatraiva bhavato'pyevaṃ svāmitvānapakarṣaṇam na yuktaṃ yadi tasyāpi kṣaṇikatvaṃ samasti na ta.sa.94kha/838; vidheyatā — che ba'i dpung pas sa dang ni/ /sems kyis bzod pa thob pa dag/ /mthong nas mngon par 'dod pa dang/ /ya mtshan dbang du rab tu gyur// vahantaṃ mahatā doṣṇā kṣamāṃ cittena ca kṣamām prayayau sābhilāṣasya vismayasya vidheyatām a.ka.23ka/3.43
  6. dīkṣā — bslab dang dbang las rnam par grol/ /de bzhin ngo tsha'i 'bras bu nyid/ /dngos po kun gyi rang bzhin gyis/ /yo gis rnam dpyad (rnam spyad )snying rje che// śikṣādīkṣāvinirmukto lajjākāryaṃ tathaiva ca sarvabhāvasvabhāvena vicared yogī mahākṛpaḥ he.ta.7kha/20
  7. tantram — blo yis rab tu gzhig na ni/ /brtag pa med cing dbang yang med/ /grub pa'i dngos po yod med na/ /ji ltar blo yis rnam par brtag// buddhyā vivecyamānaṃ hi na tantraṃ nāpi kalpitam niṣpanno nāsti vai bhāvaḥ kathaṃ buddhyā prakalpyate la.a.172kha/132
  8. pragamaḥ — shi ba nyid kyi dus na rdzas nyid bsgrub pa la ni nor bdag mi dbang ngo/ /khyim na gnas pa ni dbang ngo// apragamo mṛtakālasvatvasampādane dhaninaḥ pragamo gṛhasthasya vi.sū.68kha/85
  9. niṣekaḥ, garbhādhānavidhiḥ — upādhyāyo'dhyāpako'tha sa niṣekādikṛd guruḥ a.ko.181ka/2.7.7; garbhādhānādikarmakartā guruḥ syāt a.pā.2.
  10. 7;
  • pā.
  1. abhiṣekaḥ — 'jig rten pa dang 'jig rten las 'das pa'i dbang sbyin pa'i ngo bo nyid kyis gnas pa dang laukikalokottarābhiṣekadānasvabhāvatayā'vasthitaḥ vi.pra.116ka/1, pṛ.14; sekaḥ — de ni stong pa nyid kyi lam bsgom pa'i don du bum pa dang gsang ba la sogs pa'i dbang gis yang dag par bsdu bar bya'o// sa śūnyatāmārgabhāvanārthaṃ sekena saṃgrāhyaḥ kalaśaguhyādikena vi.pra.92kha/3.4; sems can rnams kyi dngos grub phyir/ /dbang ni rnam pa bzhi ru bshad/ /gtor dang blugs pa zhes bya 'dis/ /des na dbang zhes brjod par bya// sekaṃ caturvidhaṃ khyātaṃ sattvānāṃ siddhihetave sicyate snāpyate'neneti sekastenābhidhīyate he.ta.17ka/54; secanam — slob dpon gsang ba shes rab dang/ /bzhi pa de yang de bzhin no/ /dbang ni bzhi yi grangs kyis ni/ /dga' ba la sogs rim zhes bya// ācārya guhya prajñā ca caturthaṃ tat punastathā ānandāḥ kramaśo jñeyāścatuḥsecanasaṃkhyayā he.ta.17ka/54
  2. vaśitā, daśa bodhisattvavaśitāḥ — dbang yang de nyid las dbang bcu ji skad bstan pa lta bu yin no// vaśitā yathā tatraiva daśa vaśitā nirdiṣṭāḥ sū.vyā.227ka/137; de la gang gi phyir byang chub sems dpa'i sa brgyad pa la gnas pa na chos thams cad la dbang thob par 'gyur ba tatra yato'ṣṭamyāṃ bodhisattvabhūmau vartamānaḥ sarvadharmavaśitāprāpto bhavati ra.vyā.75kha/4; dra. dbang bcu/
  3. vaśyam, karmabhedaḥ — dang por re zhig dus kyi 'khor lo dpa' bo gcig pa'i bdag nyid bsgom par bya ste/ zhi ba la sogs pa dang dbang la sogs pa'i las la phyag nyi shu rtsa bzhi pa dang iha prathamaṃ tāvadekavīramātmānaṃ kālacakraṃ bhāvayeccaturviṃśatibhujaṃ śāntyādivaśyādikarmaṇi vi.pra.76kha/4.156;

{{#arraymap:dbang

|; |@@@ | | }}