dbye ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dbye ba
* kri.
  1. ('byed pa ityasya bhavi.) udghāṭayeyam — 'jig rten las 'das pa'i ye shes kyis bde 'gro thams cad kyi sgo dbye'o// sarvasattvānāṃ lokottareṇa jñānena nirvāṇasugatidvāramudghāṭayeyam śi.sa.187kha/186
  2. (avi., saka.) bhidyate — mi g.yo ba'i chos can dbang po chung ngu dang 'bring dang chen po'i bye brag gis rnam pa gsum du dbye ste akopyadharmā mṛdumadhyādhimātrendriyabhedāt tridhā bhidyate abhi.sphu.224ka/1007; vibhidyate — rnam rtog gis dbye ba vikalpāstu vibhidyante ta.sa.39ka/403; vibhajate—skye bo bstan bcos mi shes pas/ /yon tan skyon dag ji ltar dbye// guṇadoṣānaśāstrajñaḥ kathaṃ vibhajate janaḥ kā.ā.318kha/1.8; nirdhāryate — sbyin pa gang tshe nyer len las/ /dbye na nirdhāryate yadā dānaṃ… upādānāt la.a.186ka/156;
  • saṃ.
  1. bhedaḥ — sangs rgyas rnams kyi sku dbye ba// kāyabhedā hi buddhānām sū.a.159ka/47; phal cher gzugs kyi dbye ba dang…/pho mo ma ning shes par bya// prāyaśo rūpabhedena…strīpuṃnapuṃsakaṃ jñeyam a.ko.127ka/1.1.3; prabhedaḥ — sems can rnams kyi khams sna tshogs pa yin pa'i phyir khams kyi dbye ba dpag tu med de nānādhātukatvātsattvānāmaparimāṇo dhātuprabhedaḥ sū.vyā.137ka/11; vibhedaḥ — gang phyir ma brtags dbye ba ni/ /sna tshogs nyid du mngon par brjod// akalpito vibhedo hi nānātvamabhidhīyate ta.sa.63ka/598; sambhedaḥ ma.vyu.5191 (77kha); vibhaktiḥ — de yang yod pa nyid yin na/ /tha dad pa can gyis dbye ba/ /thob 'gyur de la'ang gzhan yin pas/ /mtha' med par ni thal bar 'gyur// tasyāpyastitvamityevaṃ vartate vyatirekiṇī vibhaktistasya cānyasya bhāve'niṣṭhā prasajyate ta. sa.22kha/240; vibhāgaḥ — de la brten nas byang chub sems dpa' rnams kyi dka' ba'i bzod pa la sogs pa rgyas par dbye bar rig par bya'o// yāmāśritya duṣkarakṣāntyādivistaravibhāgo bodhisattvānāṃ veditavyaḥ bo.bhū.105ka/134; vivekaḥ—dbye ba mi rtogs de rnams la/ /mngon sum du 'dod min zhe na// vivekālakṣaṇāt teṣāṃ no cet pratyakṣateṣyate ta.sa.23ka/245; vyavacchedaḥ ma.vyu.5168; dra.gang phyir gtan tshigs dag dang ni/ /de snang phal cher phyogs chos nyid/ /des na gtan tshigs ltar snang gi/ /sngon du dbye bas bstan par bya// pakṣadharmo yato hetustadābhāsāśca bhūyasā tasmāttadvistaraḥ pūrvaṃ hetvādyarthā (?bhāsā)t pradarśyate pra. a.221kha/580; ci'i phyir phyogs chos kyi dbye ba bstan zhe na kimarthaṃ pakṣadharmavistaranirdeśaḥ pra.a.222ka/580
  2. vivecanam — don dbye ba'i phyir ram don dgrol ba'i phyir ram so sor dbye ba'i phyir arthavivecane arthavivaraṇe pṛthagbhāvakaraṇe vā ma.ṭī.191ka/5; avadhāraṇam ma.vyu.2083 (42ka); mi.ko.24ka
  3. vivaraṇam — rigs kyi bu khyod kyissems kyi grong khyer gyi sgo dbye ba la brtson par gyis shig cittanagaradvāravivaraṇaprayuktena te kulaputra bhavitavyam ga.vyū.257ka/340; udghāṭanam — mig dbye ba byas nas gang gi gnas su me tog bzang po yi ge gsum gyis mngon par bsngags pa lhung ba netrodghāṭanaṃ kṛtvā yasmin sthāne supuṣpaṃ tryakṣarābhimantritaṃ patati vi.pra.148kha/3.95
  4. bhedanam — ji ltar me ni shing la rtag gnas kyang/ /gcad dang dbye ba'i thabs kyis mi mthong ste// kāṣṭhastho'pi sadā'gnirna dṛśyate chedabhedanopāyaiḥ vi.pra.110ka/1, pṛ.6; phra ma pha rol dbye ba'i phyir/ /nyon mongs can gyi sems kyi tshig// paiśunyaṃ kliṣṭacittasya vacanaṃ parabhedane abhi.ko.13kha/4.76
  5. = dbye ba nyid nānātvam — byang chub smon pa dang 'jug pa'i sems 'di dag gnyis kyi bye brag ni dbye ba yin la bhedo nānātvamanayorbodhipraṇidhiprasthānacetasoḥ bo.pa.51kha/12; vibheditā — gzugs sogs rnams dang bum pa zhes/ /grangs dang ming gi rnam dbye dang/ /'bras bu dang ni rjes 'jug ldog/ /mtshan nyid dang ni don rnams dbye// rūpādayo ghaṭaśceti saṅkhyāsaṃjñāvibheditā kāryānuvṛttivyāvṛttī lakṣaṇārthavibheditā ta.sa.13ka/152;
  • vi. bhedakaḥ — strīdārādyairyadviśeṣyaṃ yādṛśaiḥ prastutaṃ padaiḥ guṇadravyakriyāśabdāstathā syustasya bhedakāḥ a.ko.205kha/3.
  1. 2; tasya viśeṣyasya bhedakā viśeṣaṇāni a.vi.3.1. 2;

{{#arraymap:dbye ba

|; |@@@ | | }}