dga' ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
dga' ba
* kri. (aka.; avi.) ramati — taiḥ sārdhaṃ ramati krīḍati paripṛcchati śi.sa.54ka/52; ramate — chags pas khyod blo dga' 'am ciprītyā te ramate matiḥ a.ka.10.118; abhiramate pra.a.135ka/144; nandati — bdag gi yid dga' 'o me nandati mānasam kā.ā.2.246; modate — tatrāsau modate nārī kāśyapasyācāmadāyikā vi.va.164ka/1.53; rocate ma.vyu.2222; rucyati — na cāsya rucyanti kadācidanye sa.pu.39ka/70; nandayati — 'phel bas skye dgu rnams kyang dga' vṛddhirnandayati prajāḥ śa.bu.93; hṛṣyati — kasmādevaṃ na hṛṣyasi bo.a.6.76; saṃhṛṣyati — na sa lābhena saṃhṛṣyati śi.sa.146kha/140; anunīyate — aniyatagotrakaḥ punarmahāmate triṣvapyeteṣu deśyamāneṣu yatrānunīyate tatrānuyojyaḥ syāt la.a.80kha/28.
  • saṃ.
  1. = dgyes pa/ bde ba ānandaḥ — bdag la dga' ba'i mchi ma byung ānandāśru pravṛttaṃ me kā.ā.2.264; harṣaḥ — parasparāśleṣavivṛddhaharṣam jā.mā.399/233; praharṣaḥ — praharṣotphullanayanāmbhoruhaḥ a.ka.55.32; saṃpraharṣaṇam — cittasya prāmodyaṃ kāyasyaudbilyaṃ buddheḥ saṃpraharṣaṇaṃ manasa utplavaḥ śi.sa.103ka/102; ullāsaḥ — āyayau bhagavān sarvamānasollāsabāndhavaḥ a.ka.15.7; mud — sa munirmaharṣīn saṃtarpayan mudamudāratarāmavāpa jā.mā.71/42; mutprītiḥ pramado harṣaḥ pramodāmodasaṃmodāḥ syādānandathurānandaḥ śarmasātasukhāni ca a.ko.1.4.25; modaḥ — āmnāyānāmāhāntyā vāggītīrītīrbhītīḥ prītīḥ bhogo rogo modo moho dhyeye dhecche deśe kṣeme kā.ā.3.84; modanā — sattvānāmevārthe sattvārthasaṃpādakena duḥkhena modanā bo.bhū.45ka/52; āmodaḥ — ratotsavāmodaviśeṣamattayā kā.ā.3.41; pramodaḥ — pramodamanaskāro dānādibhirvardhamāneṣu sattveṣu sū.a.179ka/73; saṃmodanam — dga' ba'i gtam saṃmodanakathā jā.mā.222/129; pramodanā — taddhānivṛddhyā sattveṣu anāmodaḥ pramodanā sū.a.179ka/73; prāmodyam — mucyamāneṣu sattveṣu ye te prāmodyasāgarāḥ bo.a.8.108; kautukam śrī.ko.166ka; nandī — nandīsamudaya iti nāndyeva yasya samudayastadrūpi, na tu yathā vedanādīnāṃ pūrvikā ca nandī samudayaḥ abhi.sa.bhā.17ka/22; nandanam — skye bo dga' bas zla ba aindavaṃ jananandanāt a.ka.4.60; sukham — te tatra rātriparyante viśrāntisukhamājaguḥ a.ka.7.51; ārāmaḥ — na saṃgaṇikārāmakathāyogānuyogamanuyuktā viharanti a.sā.285kha/166; abhirāmaḥ — pravivekābhirāmatayā jā.mā.61/36; ratiḥ — rtse dga' ba krīḍāratiḥ sū.a.142kha/19; abhiratiḥ — svāṅgāvayave cittaṃ nibadhnāti pādāṅghuṣṭhe lalāṭe yatra cāsyābhiratiḥ abhi.bhā.9kha/896; audbilyam — tasyā atīvaudbilyamutpannam vi.va.164ka/1.52; saukhyam — ānande strīpuruṣendriyakṛtaṃ hi tat saukhyam abhi.bhā./144; svāsthyam — sems ni rab tu dga' bar gyur manaḥ parasvāsthyam upāgataṃ jā.mā.321/187
  2. = mos pa premā, snehaḥ — premā nā priyatā hārdaṃ prema snehaḥ a.ko.1.8.27; prema — yon tan dga' ba guṇaprema jā.mā.353/207; anurāgaḥ — bden pa la dga' ba satyānurāgaḥ jā.mā.379/222; prasādaḥ — bhagavato guṇasaṃkīrtanaṃ pratiśrutya mahāntaṃ prasādaṃ pratilabdhavān a.śa.2kha/1; ruciḥ — dga' ba ni theg pa chen po bshad pa'i chos la rucirmahāyānadeśanādharme sū.a.248kha/30; rocanā — bodhisattvapiṭakāpavādaḥ saddharmapratirūpakāṇāñca rocanā dīpanā vyavasthāpanā bo.bhū.85kha/108; spṛhaṇam — theg pa dman pa la dga' ba'i phyir hīnayānaspṛhaṇāt sū.a.203ka/105; spṛhā — dga' ba yid la byed pa spṛhāmanaskāraḥ sū.a.179ka/73; prītiḥ — dga' ba'i ston mo prītibhojanam sū.a.142kha/19; prīyaṇā — anubhāvaprīyaṇāmanasikāraścaturvidhānubhāvadarśanaprīyaṇā sū.a.176kha/71; saṃrāgaḥ — yasyāsti nātmanyapi prabhutvamakāryasaṃrāgaparājitasya jā.mā.392/230; priyatā — chos la dga' ba dharmapriyatā jā.mā.379/222; yā sattveṣu bodhisattvasya priyatā sū.a.194ka/93
  3. = tshim pa toṣaḥ — toṣasthāne prakupyanti bo.a.8.10; tuṣṭiḥ — byin nas dga' ba slong ba bas kyang lhag dattvā ca tuṣṭyārthijanaṃ jigāya jā.mā.15/8; vi.sū.24kha/29; santoṣaṇam — me dga' ba'i sngags agnisantoṣaṇamantraḥ he.ta.14ka/44; nirvṛtiḥ — divyodyānopabhogeṣu na sā nirvṛtimāyayau a.ka.64.201; dhṛtiḥ — ityāha yuktaṃ viduro nānyatastādṛśī dhṛtiḥ bhaktimātrasamārādhyaḥ suprītaśca tato hariḥ kā.ā.2.274
  4. = spro ba adhyavasāyaḥ, utsāhaḥ — spro ba dang ni dga' ba'o utsāho'dhyavasāyaḥ syāt a.ko.1.8. 29; protsāhanam — tatprotsāhanenaiva tadvidūṣaṇam abhilaṣan tadapratisaṃkhyānirodhamevālambate abhi.sphu.302kha/1166
  5. = dga' ston utsavaḥ — myos byed dga' ba madanotsavaḥ a.ka.23.16
  6. = 'khrig pa suratam, maithunam — tathā vivāhitabhartrā ca saha suratopabhogābhāve'pi… parapuruṣasaṅgatyā sutākhyaṃ kāryamupalabhyate ta.pa.287ka/1037
  7. = rtse dga' vinodanam — iti bodhisattva udyānagata iva pādacāravinodanasukham anubhavan jā.mā.106/63
  8. = skal bzang diṣṭiḥ, saubhāgyam — diṣṭyā sakhe tulyaguṇānubhāvāt sthāne tavāyaṃ prasṛto'bhilāṣaḥ a.ka.108. 60
  9. maitrī — nimīlitā yaśolakṣmīrguṇamaitrī virodhitā jā.mā.287/166
  10. pā. i. muditā, brahmavihāraḥ — brāhmyā vihārāścatvāri apramāṇāni maitrī karuṇā muditopekṣā ca… muditā sukhāviyogākārā sū.a.213ka/118; tato brahmavihārān smaret maitrīkaruṇāmuditopekṣāmiti vi.pra.31kha/4.5 ii. prītiḥ, dhyānāṅgabhedaḥ — vitarkaḥ, vicāraḥ, prītiḥ, sukham, cittaikāgratā cetyetāni pañcāṅgāni abhi.bhā.69ka/1140 iii. ānandaḥ, ānandabhedaḥ — catvāra ānandāḥ ānandaḥ paramānando viramānandaḥ sahajānandaśceti he.ta.3ka/4 iv. harṣaṇaḥ, yogabhedaḥ — viṣkambhaḥ prītiḥ āyuṣmān saubhāgyaḥ śobhanaḥ atigaṇḍaḥ sukarmā dhṛtiḥ śūlaḥ gaṇḍaḥ vṛddhiḥ dhruvaḥ śaṅkuḥ vyāghātaḥ harṣaṇaḥ vajraḥ siddhiḥ vyatipātaḥ varīyān parighaḥ śivaḥ sādhyaḥ śubhaḥ śuklaḥ brahmā aindraḥ vaidhṛtiriti saptaviṃśati yogāḥ vi.pra.179kha/1.36 v. nandā — dga' ba rnam pa gsum tridhā nandā vi.pra.159ka/; iha bāhye pratipadādayaḥ pañcapañcatithayo nandādaya ucyante vi.pra.234kha/2.34
  11. nā. i. nandaḥ, nāgarājaḥ ma.vyu.3241 ii. nandanam, devodyānam — bahiḥ punaḥ taccaitrarathapāruṣyamiśranandanabhūṣitam abhi.ko.3.67; tasya hi nagarasya bahiścaturṣu pārśveṣu catvāryudyānādīni devānāṃ krīḍābhūmayaḥ caitrarathamudyānam, pāruṣyakam, miśrakāvaṇam, nandanavanaṃ ca abhi.bhā./522.
  • vi. priyaḥ — khyim gyi bde ba la dga' ba gṛhasukhapriyaḥ a.ka.24.162; svādupriyau tu madhurau a.ko.3.3.191; preyaḥ — dga' ba mchog tu dga' bar brjod preyaḥ priyatarākhyānam kā.ā.2.272; vatsalaḥ — chos la dga' ba dharmavatsalāḥ jā.mā.257/149; lalitaḥ — sa tasya lalito loke yo yasya dayito janaḥ a.ka.10.99; vallabhaḥ — etāni mohahatavallabhāni saṃsaktamuktāṃśusitasmitāni a.ka.22.38; nandī — 'dod pa la dga' ba kāmanandī abhi.bhā.232-1/834; 'phags pa dga' ba'i bshes gnyen gyi rtogs pa brjod pa zhes bya ba āryanandimitrāvadānanāma ka.ta.4146; ramyam — dga' ba'i gnas der tasmin… ramye deśe a.ka.54.18; rasikaḥ ma.vyu.7687.
  • bhū.kā.kṛ. hṛṣṭaḥ — sems dga' ba hṛṣṭacittaḥ a.sā.435kha/245; prahṛṣṭaḥ — siṃhāsanasthaśca bhavet prahṛṣṭaḥ sa.pu.44kha/78; praharṣitaḥ — kiṃ yūyamatīva praharṣitāḥ vi.va.212ka/1.87; nanditaḥ — tadvārtānanditāḥ a.ka.9.19; ramitam — mitrasuhṛdvayasyaiśca saha hasitakrīḍitaramitaparicāritaprativiramaṇatayā bo.bhū.104kha/134; prītaḥ — prītaḥ prāyāt patistridivaukasām a.ka.38.21; prīṇitaḥ — legs byas phun tshogs la dga' sukṛtasampatprīṇitaḥ a.ka.42.23; muditaḥ — muditam apratisaṃkhyāya prahṛṣṭadānāt sū.a.219ka/126; pramuditaḥ — pramuditacittaḥ bo.pa.39; abhiprasannaḥ — sa tīrthikābhiprasannaḥ puruṣaḥ a.śa.22ka/18; tuṣṭaḥ abhi.sphu.223kha/1005; utkaṇṭhitaḥ — dga' bas yang dang yang du brjod papāṭhotkaṇṭhito muhuḥ a.ka.107.18; nirvṛtaḥ — tasyopadeśakathayā satyadarśananirvṛtāḥ a.ka.72.71; rataḥ — byang chub sems la dga' zhing mkhas bodhicittaratāṃ dakṣām gu.si.7.16; mi khrag la dga' nararudhirarataḥ vi.pra.112ka/13; nirataḥ — dgon pa na gnas pa la dga' ba'i blo dang ldan pa araṇyavāsaniratamatiḥ jā.mā.290/169; abhirataḥ — 'khor ba la dga' ba'i sems can rnams saṃsārābhiratān sattvān ra.vi.76kha/6; raktaḥ — sems can gyi don la dga' ba sattvārtharaktaḥ pra.a.107kha/165; dayitaḥ — dga' ba'i rab byung blangs nas ni pravrajyāmādāya dayitām a.ka.41.46; iṣṭaḥ — adṛṣṭamevātha tavaitadiṣṭam jā.mā.273/159.

{{#arraymap:dga' ba

|; |@@@ | | }}