go ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
go ba
* kri. (saka.; avi.) = go gamyate vātikasya rukṣaṃ nānuśete ityukte na kāyasyānuguṇyena vartate iti gamyate abhi.sphu.107kha/793; vijñāyate — vyaktāḥ śabdāḥ yeṣāmartho vijñāyate bo.bhū.41kha/48; dra. go ba yin/go bar 'gyur/
  • saṃ.
  1. = shes pa/rtogs pa avagamaḥ ma.vyu.9240; gamaḥ — go bar byed pa gamakaḥ ta.pa.29kha/506; go bar bya ba gamyaḥ ta.pa.273ka/1013; bodhaḥ go bar bya bodhayet vi.sū.9kha/10; avabodhaḥ śa.ko.539; āpattiḥ don gyis go ba arthāpattiḥ ta.pa.49kha/550; grahaṇam — strījanasukhagrahaṇārthābhiḥ dṛṣṭāntavatībhiḥ kathābhiḥ jā.mā.328/191; ghaṭanam — ityevaṃ pūrvottarayordarśanayorekaviṣayatayā ca yadghaṭanaṃ tat pratyabhijñānam ta.pa.248kha/212; saṃprāpaṇam gzhan la go bar ston pa parasaṃprāpaṇavijñāpanā abhi.sa.bhā.112kha/151
  2. saṃjñaptiḥ rgyal po la go bar bya ba la yang ngo saṃjñaptaye ca rājñaḥ vi.sū.61ka/77
  3. = blo pratipat, buddhiḥ a.ko.1.5.1; mi.ko.118ka.
  • vi. = shes pa gatam, jñātam abhidheyaṃ vā gataṃ jñātaṃ dṛṣṭāntākhyam nyā.ṭī.85kha/235; viditam a.ko.3.1.107; gamakaḥ mi go ba agamakaḥ ma.vyu.9267; jñaḥ mgo smos pas go ba uddhaṭitajñaḥ sū.a.183kha/79.

{{#arraymap:go ba

|; |@@@ | | }}