grub pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
grub pa
* kri. ('grub pa ityasya bhūta.) sidhyati — yadi na sādhyate, kathaṃ tarhi svayaṃ sidhyati ta.pa.133kha/717; ṛdhyati — bsam pa grub ṛdhyati prārthanā śi.sa.89ka/89;
  • saṃ.
  1. siddhiḥ anena pratyakṣata eva kalpanāyāḥ siddhimādarśayati ta.pa.2kha/450; prasiddhiḥ — tasyāmavasthāyāmātmano'pi niṣpannarūpāvyatirekitvena prasiddheḥ ta.sa.5kha/78; saṃsiddhiḥ — tadvadavagaccha yuktyā kāritreṇā'dhvasaṃsiddhim ta.pa.84kha/621; niṣpattiḥ — bhūmīnāṃ bhāvanā ca niṣpattiścobhayamacintyaṃ sarvabhūmiṣu sū.a.253ka/172; pratipattiḥ — mānuṣyaṃ durlabhaṃ loke… tato'pi śraddhāpravrajyāpratipattiḥ sudurlabhā bo.pa.5; sampattiḥ — utsṛjyākāmasampattim vi.sū.29kha/37; āptiḥ — yid la bsam grub manorathāptiḥ sū.a.149kha/32; nirvṛttiḥ ra.vi.76ka/4; yogaḥ — grub pa dang bde ba yogakṣemam ma.vyu.6401; sādhanam — dngos po med pa grub pa abhāvasādhanaḥ pra.a.5kha/7; sampādanam pra.a.7–2/12; niṣpādanam pra.a.5–4/8
  2. siddhiḥ i. aṇimādiḥ — de yi rmad byung grub pa de mthong nas tasya tāmadbhutāṃ siddhiṃ vilokya a.ka.27.52; gu.si.1.80/58. ii. pā. (jyo.) yogaviśeṣaḥ — viṣkambhaḥ … siddhiḥ… vaidhṛtiriti saptaviṃśati yogāḥ vi.pra.179kha/1.36
  3. siddhaḥ i. = grub pa'i skyes bu siddhapuruṣaḥ — nūnamayaṃ siddhapuruṣaḥ a.śa.134kha/124; pra.a.10ka/11 ii. devayoniviśeṣaḥ — grub pa'i 'jig rten siddhalokaḥ nā.nā.275ka/91; adreḥ śṛṅgaṃ harati pavanaḥ kiṃsvidityunmukhībhirdṛṣṭotsāhaścakitacakitaṃ mugdhasiddhāṅganābhiḥ me.dū.142kha/1.14. iii (nā.) pratyekabuddhaḥ — bhagavataḥ śākyamuneḥ pārśve aparau dvau pratyekabuddhau candanaḥ siddhaśceti ālekhyau ma.mū.119ka/28
  4. siddhā, siddhakanyā — tathā jānudṛṣṭyā siddhā'hamiti kathayati vi.pra.180ka/3.197
  5. = rgyu skar rgyal sidhyaḥ, puṣyanakṣatram — puṣye tu sidhyatiṣyau a.ko.1.3.22; mi.ko.32kha.
  6. (nā.) sādhyaḥ, gaṇadevatā — ādityaviśvavasavastuṣitābhāsvarānilāḥ mahārājikasādhyāśca rudrāśca gaṇadevatāḥ a.ko.1.1.5.
  • bhū.kā.kṛ. siddhaḥ — siddhaṃ ca paracaitanyapratipatteḥ pramādvayam pra.vā.2.68; prasiddhaḥ — etacca sarvavādināṃ prasiddham, na mayaiva kalpitam ta.pa.205kha/880; saṃsiddhaḥ — idaṃ ca mahābhūtacatuṣṭayaṃ pratyakṣasaṃsiddham ta.pa.90kha/634; niṣpannaḥ — na ca niṣpannasya kāraṇaṃ yuktam ta.pa.227ka/169; pariniṣpannaḥ pra.a.5–4/9; saṃpannaḥ ra.vi.79kha/10; vṛttaḥ — don grub na vṛtte'rthe vi.sū.2ka/1; nirvṛttaḥ — bījanirvṛttaṃ phalam bo.bhū.58ka/69; abhinirvṛttaḥ — sattvānāṃ pūrvakarmavipākenābhinirvṛttāḥ a.sā.426ka/240; pratītaḥ ta.pa.; jātaḥ — gnas thams cad grub pa'am byas pa'am zin pa la'o sarvajātakṛtaniṣṭhitaṃ vastu vi.sū.57ka/71.

{{#arraymap:grub pa

|; |@@@ | | }}