gting

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gting
# = mthil gādhaḥ, talaṃ pratiṣṭhā vā — gting rnyed ma gyur alabdhagādhaḥ śi.sa.64kha/63
  1. = zab mo agādhaḥ, gambhīram — gting med mtsho agādhasindhuḥ a.ka.306kha/108.122; chu'i gting du 'jug par mi bya'o// na agādhamambho'vagāheta vi.sū.75ka/92; gahvaram ji ltar bdag nyid dmyal ba ni/ /'jigs rung gting du lhung ba yis// yathā patitamātmānaṃ ghore narakagahvare a.ka.316ka/40.104; pātālam — 'khor ba mi bzad gting nas ni/ /'gro ba nyon mongs drang slad du// ghorāt saṃsārapātālāduddhartuṃ kṛpaṇaṃ jagat śa.bu.115ka/129; saṃkaṭam — 'jigs rung dmyal ba'i gting du ni// ghore narakasaṃkaṭe a.ka.316kha/40.106
  2. = gting du/

{{#arraymap:gting

|; |@@@ | | }}