gzhes

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gzhes
kri. ('dug ityasyā āda.)
  1. tiṣṭha — rgyal po chen po re zhig gzhes/ /mi mchog bdag la ma 'phen par// tiṣṭha tāvanmahārāja mā māṃ vyātsīrnararṣabha jā.mā.154kha/178; pratīkṣasva — gal te mi 'gror mi rung na yang deng tsam gzhes la/ sang gar dgyes par bzhud cig yadyavaśyaṃ gantavyam, kiṃ nu adyeha tāvat pratīkṣasva, śvo yathābhipretaṃ yāsyasi a.śa.104kha/94
  2. tiṣṭhati — sangs rgyas bcom ldan 'das rnams 'tsho zhing gzhes labar yāvacca buddho bhagavān jīvati, tiṣṭhati ca śrā.bhū.4kha/8; yāpayati — 'jig rten gyi khams thams cad na de bzhin gshegs pa ji snyed bzhugs te 'tsho zhing gzhes pa yāvantaḥ sarvalokadhātuṣu tathāgatāḥ… tiṣṭhanti dhriyante yāpayanti śi.sa.95ka/94.

{{#arraymap:gzhes

|; |@@@ | | }}