gzhung lugs

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
gzhung lugs
# = lta ba darśanam, matam — de dang 'dra ba nyid 'byung bas/ /gzhan gyi 'dod chags sogs rig na/ /sgrib pa yod pa 'thob 'gyur te/ /dmigs pa can gyi gzhung lugs la// anyarāgādisaṃvittau tatsārūpyasamudbhavāt prāpnotyāvṛttisadbhāva aupalambhikadarśane ta.sa.74kha/699; dmigs pas spyod pa na dmigs pa can te/ de dag gi lta ba ni gzhung lugs so// upalambhena carantītyaupalambhikāḥ, teṣāṃ darśane mate ta.pa. 125ka/699; dam pa'i gzhung lugs kyi rjes su 'brang ba ni mchog yin pa ste sangs rgyas pa zhes bya ba'i tha tshig go// uttamadarśanānusāritayotkṛṣṭairbauddhairiti yāvat ta.pa.251ka/217; matam — mu stegs pa'i gzhung lugs kyis nye bar brtags pa'i don gyi rnam par gzhag pa tīrthyamatopakalpitapadārthavyavasthām pra.pa.74ka/92; rang gi gzhung lugs svamatam abhi.sphu.196kha/960; grag ces bya ba'i sgra ni gzhan gyi gzhung lugs ston par byed pa yin te kilaśabdaḥ paramatadyotakaḥ abhi.sphu.128kha/832; samayaḥ — dbang po dang don phrad pa las mngon sum du skye'o zhes bya ba ni gzhung lugs yin no// indriyārthasannikarṣāt pratyakṣaṃ jāyata iti samayaḥ pra.a.86kha/94; spyi ni spyi dang ldan pa ma yin no zhes bya ba gzhung lugs yin no// niḥsāmānyāni sāmānyāni iti samayāt vā.ṭī.57ka/10; mu stegs pa'i gzhung lugs thams cad dang thun mong ma yin pa dag ni bde bar gshegs pa'i gsung rab kho na la dmigs na sarvatīrthikasamayāsādhāraṇāni saugata eva pravacane samupalabhyante pra.pa.83kha/108; kṛtāntaḥ — 'jig rten tshul la gnas par gyur na ni/ /rang gi gzhung lugs bde ba mi thob ste// svakṛtāntapathāgataṃ sukhaṃ na samāpnoti ca lokaśaṅkayā jā.mā.136kha/158; tantram — gzhung lugs snang ba bzhin du mi byed par/ /gang gi sgo nas khyod kyis 'di ltar byed// yatrābhyanujñātamidaṃ na tantre prapadyase kena mukhena tat tvam jā.mā.137ka/158; nayaḥ — nam mkha' dang mnyam pa yang ma yin zhing/ nam mkha' mnyam pa'i gzhung lugs rab tu 'jug par byed pa yang ma yin no// naiva khasamo nāpi khasamanayapravartakaḥ kha.ṭī.154ka/232; gtsug lag gzhung lugs kyis kyang smad du med// kā śāstradṛṣṭe'pi naye vigarhā jā.mā.137ka/158; nītiḥ — gzhan gyi gzhung lugs ma shes pas/…/zhes bya la sogs gzhan gyis smras// ityādyataḥ pareṇoktaṃ paranītimajānatā ta.sa.94ka/856
  1. sthitiḥ, vyavasthā — khyad par dang ni khyad par gzhi/ /'brel dang 'jig rten gzhung lugs ni/ /bzung nas de dag sdom byas te/ /de ltar rtogs kyi gzhan du min// viśeṣaṇaṃ viśeṣyaṃ ca sambandhaṃ laukikīṃ sthitim gṛhītvā saṅkalayyaitat tathā pratyeti nānyathā pra.vā. 124ka/2.145; prakramaḥ — gzhung lugs gzhan gyi go skabs ni/ /de la srid pa ma yin no// dātā (?tadā')nyaprakramasyātra naivāvasarasambhavaḥ pra.a.90ka/97; prakriyā — bum pa la sogs pa rnams kyi blo sngon du 'gro ba'i 'jig pa gang yin pa de ni so sor brtag pa'i 'gog pa'o// gang yang blo sngon du 'gro ba can ma yin pa de ni so sor brtags pa ma yin pa'i 'gog pa'o zhes bya ba 'di ni sangs rgyas pa'i gzhung lugs yin par grag go// yo buddhipūrvo ghaṭādīnāṃ vināśaḥ sa pratisaṅkhyānirodhaḥ, yastvabuddhipūrvaḥ so'pratisaṅkhyānirodhaḥ—ityeṣā kila bauddhaprakriyā ta.pa.162kha/779
  2. nītiḥ — rgyal po chen po de ltar bgyid pa ni mang na/ rgyal po'i gzhung lugs 'di lta bu ni bdag gis gzhung lugs ngan par mthong ngo// kāmamevaṃ pravṛttā mahārāja rājanītiḥ duranuvartyā tu māṃ pratibhāti jā.mā.161kha/186; de bas khyod ni gzhung lugs tshul mi mkhas// tvaṃ na nītimārge kuśalo'si tasmāt jā.mā.194kha/226; nītipathaḥ — de nas blon po de dag gis rang rang gi blo la ci dran pa dang gzhung lugs dag dang yang sbyar te rgyal po la gsol ba atha te'mātyāḥ svaiḥ svairmatiprabhāvairanusṛtya nītipathaṃ rājānamūcuḥ jā.mā.116kha/136; vidyā — rgyal rigs kyi gzhung lugs la mkhas pa de la bos te smras pa taṃ kṣatravidyāvidagdhamamātyamuvāca jā.mā.136kha/158.

{{#arraymap:gzhung lugs

|; |@@@ | | }}