ldog par 'gyur ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ldog par 'gyur ba
*kri.
  1. vyāvṛttirbhavati — sems ldog par 'gyur cittasya vyāvṛttirbhavati sū.bhā.142kha/20; utkramati — nyi ma ldog par 'gyur ro// sūrya utkramati vi.pra.259ka/2.68; nivartayati — de la chung ngu ni skad cig tsam byams pa btang zhing de nas ldog par 'gyur ba ste tatra mṛduḥ… maitrītyāgaḥ kṣaṇamātraṃ tato nivartayati vi.pra.154ka/3.102; nivartate — srog gcod pa la sogs pa'i gzhi ches mang po dag las ldog par 'gyur bahutarebhyaḥ prāṇātipātādīnāṃ nidānebhyo nivartate abhi.bhā.177ka/608; rkyen gyi rnam par 'dus pa las/ /rab tu 'jug cing ldog par 'gyur// kalāpaḥ pratyayānāṃ ca pravartate nivartate la.a.136ka/82; gal te 'bras bu ma lus rnams/ /cig car byas nasldog 'gyur na// niḥśeṣāṇi ca kāryāṇi sakṛt kṛtvā nivarttate ta.sa.16kha/187; vinivarttate — lus rgyu yin par 'gyur na ni/ /mi mthun ldog par 'gyur ba na// dehakāraṇatāyāntu vaiguṇye vinivarttate pra.a.66ka/74; ta.sa.10ka/122; ativarttate — mtsho ni gang las ldog 'gyur zhing/ /lam ni gang las ldog par 'gyur// (?) kutaḥ pāre'tivartante kva ca vartmātivartate a.ka.304ka/39.76
  2. vyāvartiṣyate—de dag gis sems ji ltar ldog par 'gyur teṣāṃ kathaṃ cittaṃ vyāvartiṣyate sū.bhā.142kha/19
  3. viramet — de ci'i phyir res 'ga' 'ga' zhig tu ldog par 'gyur tatkimiti kadācit kvacid viramet ta.pa.221ka/912; nivartteta — der ci zhig dmigs nas rgyu rnams ldog par 'gyur kiṃ hi tadopalabhya kāraṇāni nivartteran ta.pa.222ka/913; nivarttayet — de phyir de tsam dang 'brel ba'i/ /ngo bo nyid kyi ngo bo (kyis dngos po )nyid/ /ldog par 'gyur ba tasmāt tanmātrasambaddhaḥ svabhāvo bhāvameva tu nivarttayet ta.pa.283kha/1032; vinivartayet — gang phyir des na 'gal med pas/ /gang gis de ni ldog par 'gyur// na hi tena virodho'sya yena tad vinivartayet ta.sa.71kha/670; vinivṛttiḥ bhavet — de lta min na gcig log pas/ /ji ltar gzhan ni ldog par 'gyur// anyathaikanivṛttyā'nyavinivṛttiḥ kathaṃ bhavet ta.pa.283kha/1032;

{{#arraymap:ldog par 'gyur ba

|; |@@@ | | }}