len pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
len pa
* kri. (varta.; saka.; blang bhavi., blangs bhūta., longs vidhau) upādadāti — yang srid par skye ba len pa punareva bhavopapattimupādadāti ra.vyā.100kha/48; ādatte — chu 'dzin dag gi phreng ba 'dis/ … /deng yang bdag gi srog rnams len// ādatte cādya me prāṇānasau jaladharāvalī kā.ā.325kha/2.110; upādatte — sA lu'i 'bras bu don du gnyer ba rnams sA lu'i sa bon kho na len par byed kyi śāliphalārthinaḥ śālibījamevopādadate ta.pa.149ka/24; yon tan mthong bas yongs sred pa/ /nga yi zhes de'i sgrub byed len// guṇadarśī paritṛṣyan mameti tatsādhanānyupādatte pra.vā.116ka/1.220; gṛhṇāti — gzhan la sdug bsngal byas pa'i rgyus/ /rmongs pas sdug bsngal mi bzad len// anyonyaduḥkhanād ghoraṃ duḥkhaṃ gṛhṇanti mohitāḥ bo.a.28kha/8.133; gṛhṇīte — sbom po ni gang gis gang len pa de de yis rnam par gzhag pa la gzhan gyis rku ba'o// sthūlaṃ yo yad gṛhṇīte tasya taditi vyavasthāyāmanyahāre vi.sū.16kha/18; udgṛhṇāti — de dag las rim gror chos nyan to/ /len to 'dzin to// teṣāṃ ca dharmadeśanāṃ satkṛtya śṛṇoti udgṛhṇāti dhārayati da.bhū.201ka/22; āharati — 'ga' zhig la la las ldan pa'i rdzas long ( sa ) shig ces brjod pa na/ rdzas gang dag gi ldan pa kho na dmigs pa de kho na len gyi kaścit kenacit saṃyukte dravye āharetyukte yayoreva dravyayoḥ saṃyogamupalabhate te evāharati ta.pa.277ka/271; karṣati dper na khab long zhes bya ba'i rdo bas ma phrad pa'i lcags len na yang ma phrad pa thams cad mi len pa bzhin no// yathā—ayaskānto nāmopalo'prāptamayaḥ karṣannapi na sarvamaprāptaṃ karṣati ta.pa.183kha/828;
  • saṃ.
  1. āptiḥ — skyes bu kun gyi 'jug pa ni/ /de spong len pa'i 'bras can yin// tattyāgāptiphalāḥ sarvāḥ puruṣāṇāṃ pravṛttayaḥ pra.vṛ.309kha/57; upādiḥ — len pa ni len par byed pa'o// upādānam upādiḥ tri.bhā.150ka/37; ādānam — mtshon cha len pa la sogs pa śastrādānādi abhi.sa.bhā.18kha/24; khur len pa yang phung pos ma bsdus par yang thal bar 'gyur ro// bhārādānasyāpi skandhāsaṃgrahaprasaṅgācca abhi.bhā.87kha/1206; 'thob pa khyad par can la sgrib pa ni len pa dang spong ba gang yin pa'o// prāptiviśeṣāvaraṇaṃ yadādānavivarjane ma.bhā.10ka/82; rab byung len pas thob pa ādānalabdhā pravrajyā sū.a.250kha/168; ma byin par len pa adattādānam vi.pra.32ka/4.5; upādānam — de 'grub pa ni dor ba dang len pa tasya siddhiḥ hānam, upādānaṃ ca nyā.ṭī.39ka/30; spong ba dang len pa'i mtshan nyid rjes su bsgrub pa ni tha snyad do// hānopādānalakṣaṇamanuṣṭhānaṃ vyavahāraḥ ta.pa.173kha/804; udgrahaḥ — sangs rgyas bsten dang kun 'dri dang/ /sbyin dang tshul khrims sogs spyod pas/ /len dang 'dzin la sogs pa yi/ /snod du dam pa rnams bzhed do// buddhopāsanasampraśnadānaśīlādicaryayā udgrahadhāraṇādīnāṃ bhājanatvaṃ satāṃ matam abhi.a.7ka/4.7; parigrahaḥ — gnas gsum par ni 'pho ba na/ /bstan bcos len par rigs ldan yin// tṛtīyasthānasaṃkrāntau nyāyyaḥ śāstraparigrahaḥ pra.vā.141ka/4.51; pratigrahaḥ — chom rkun pa la sbyin bdag gi sems kyis len pa la nyes pa med do// na harturdānapaticittena pratigrahe doṣaḥ vi.sū.16kha/19; grahaṇam — med pa mi byed pa'i phyir dang rgyu len pa'i phyir dangrgyu yod pa'i phyir 'bras bu yod pa yin no// asadakāraṇādupādānagrahaṇāt…kāraṇabhāvācca satkāryam ta.pa.148kha/23; sdom pa len pa saṃvaragrahaṇa(–) bo.pa.51ka/11; yid gzhungs pa ni len pa dang 'dzin pa dang khong du chud pa dag la'o// medhā grahaṇadhāraṇaprativedheṣu sū.vyā.148kha/30; udgrahaṇam — len pa ni dang ba chen pos bdag la bdog par byed pa'o// udgrahaṇaṃ mahatā prasādenātmasātkaraṇam ma.ṭī.294ka/159; shi ba'i nor len pa la'o// mṛtadhanodgrahaṇe vi.sū.51ka/64; āharaṇam — mdzes ma'i gzugs su g.yo med ni/ /bdud rtsi len du 'ong ba bzhin// amṛtāharaṇāyātaṃ kāntārūpamivācyutam a.ka.132ka/66.82; de nas nyin gzhan sna tshogs bya ba byas/ /thub pa 'bras bu yam shing len du song// athāpare dyurvihitasvakṛtye – (śvakṛtyakṛto li.pā.) munau phaledhmāharaṇe prayāte a.ka.123kha/65.64
  2. pratyanumārgaṇam — sogs pa'i sgras ni dran pa dangrang gis gtams pa len pa dangbcings pa dang thar pa la sogs pa'i rnam par gzhag pa gzung ngo// ādiśabdena smṛti…svayaṃnihitapratyanu– mārgaṇa…bandhamokṣādivyavasthāparigrahaḥ ta.pa.142ka/14; anveṣaṇam — gzugs la sogs pa nyams su myong ba las dran pa dang the tshom las nges pa dang bcol ba las len pa dang rūpādyanubhavāt smaraṇam, vimarśānnirṇayaḥ, sthāpanādanveṣaṇam ta.pa.250ka/215
  3. ākarṣaṇam — gang yang yul thams cad na gnas pa'i lcags rnams len par thal bar 'gyur ba'i phyir ro// sarvadeśāvasthitānāmayasāmākarṣaṇaprasaṅgād ta.pa.184ka/829;
  • pā.
  1. upādānam, pratītyasamutpādāṅgaviśeṣaḥ — de la yan lag bcu gnyis ni/ ma rig pa dangsred pa dang len pa dang srid pa dang tatra dvādaśāṅgāni—avidyā…tṛṣṇā, upādānam, bhavaḥ abhi.bhā.124ka/435; sred pa 'phel ba ni len pa'o// tṛṣṇāvaipulyamupādānam śi.sa.124kha/121
  2. udgrahaḥ, dharmacaryābhedaḥ — chos spyod rnam pa bcu gang zhe na/ yi ge 'bri mchod sbyin pa dang/ /nyan dang klog dang len pa dang/ /'chad dang kha ton byed pa dang/ /de sems pa dang sgom pa 'o// katamad daśadhā dharmacaritam? lekhanā pūjanā dānaṃ śravaṇaṃ vācanodgrahaḥ prakāśanā'tha svādhyāyaścintanā bhāvanā ca tat ma.bhā.21ka/157; udgrahaṇam — theg pa chen po'i yi ge 'bri ba danglen pa dangsgom pa'o// mahāyānasya lekhanam… udgrahaṇam… bhāvanaṃ ca ma.bhā.21kha/157
  3. ādānam, pāṇīndriyasya karma — ( ngag dang ) lag pa dang rkang pa dang rkub dang mdoms rnams kyi tshig dang len pa dang 'gro ba dang rtug pa dang kun tu dga' ba'i bya ba dag la dbang byed pa'i phyir dbang po nyid du kha bskang bar bya'o zhe na vākpāṇipādapāyūpasthānāmapi cendriyatvamupasaṃkhyātavyam, vacanādānaviharaṇotsargānandeṣvādhipatyāt abhi.bhā.54kha/142;

{{#arraymap:len pa

|; |@@@ | | }}