lung

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
lung
* saṃ.
  1. āgamaḥ — gang phyir lung las lam 'di ni/ /med par byang chub med par gsungs// na vinā'nena mārgeṇa bodhirityāgamo yataḥ bo.a.32ka/9.40; śrutiḥ — lung dang gtsug lag rigs par mi 'gal lam dag gis/ /de ltar 'jig rten don gyur snyam nas 'di brtsams so// lokārthamityabhisamīkṣya kariṣyate'yaṃ śrutyārṣayuktyaviguṇena pathā prayatnaḥ jā.mā.2kha/1; siddhāntaḥ — lung la grags pa yin pa'i phyir 'dir yid kyi mtshan nyid ma byas la siddhāntaprasiddhatvānmānasa– syātra na lakṣaṇaṃ kṛtam ta.pa.19ka/484
  2. uddeśaḥ — rgyab kyis phyogs te lung nod pa gang lags pa ni dbugs gdug pa lags so// yo'pyayaṃ pṛṣṭhatomukha uddeśaṃ gṛhṇāti eṣo'pi śvāsaviṣaḥ vi.va.103kha/2.89; de na gcig ni mig btsums te lung nod par byed do// tatraikaścakṣuṣī nimīlayitvoddeśaṃ gṛhṇāti vi.va.103kha/2.89; upadeśaḥ — lung med pa'i phyir zhes bya ba ni phyi rol pa rnams la srog 'dzin pa'i lung yod kyi dbugs rngub pa dang dbugs 'byung ba dran pa'i lung ni med do// upadeśābhāvāditi bāhyānāṃ hi prāṇāyāmopadeśo'sti, nānāpānasmṛtyupadeśa iti abhi.sphu.163kha/899; gnas brtan gyis sman pa'i lung bzhin du sman mar blud sthavireṇāsya vaidyopadeśād ghṛtaṃ pānāya dattam a.śa. 230ka/212
  3. tsaruḥ — zla ba yar gyi ngo'i tshes bcu bzhi la dkyil 'khor yongs rdzogs su nye ba nyi ma dang thag ring ba rnam par dkar zhing mdzes pa/ dngul gyi me long lung med pa 'dra ba ngos cig cung zad sngo ba shar ba la bltas nas paripūrṇaprāyamaṇḍalamādityaviprakarṣādvayavadāyamānaśobhaṃ rūpyadarpaṇamiva tsaruvirahitamīṣa– tpārśvāpavṛttabimbaṃ śuklapakṣacaturdaśīcandramasamuditamabhisamīkṣya jā.mā.26ka/31; dra.bu gur lung byas te'o// saṃgṛhya randhre vi.sū.38kha/48;
  • pā. āgamaḥ
  1. saddharmabhedaḥ — ston pa'i dam chos rnam gnyis te/ lung dang rtogs pa'i bdag nyid do// saddharmo dvividhaḥ śās– turāgamādhigamātmakaḥ abhi.bhā.81kha/1186; lung dang rtogs pa dang tshig tu smra ba dang zang zing med pa'i sems dang snyom las med pa nyid kyi yon tan dang ldan pa'i phyir ro// āgamādhigamavākkaraṇanirāmiṣacittākilāsitvaguṇayogāt sū.vyā.187kha/84
  2. pramāṇabhedaḥ — tshad ma gsum ni mngon sum dang rjes su dpag pa dang lung ngo// pramāṇatrayaṃ punaḥ pratyakṣamanumānamāgamaśca ma.ṭī.251kha/98; mngon sum la sogs tshad ma yis/ /'jig rten pha rol rtogs ma yin/ /lung las yin zhes gzhan 'dzer ba// pratyakṣādipramāṇena paraloko na gamyate āgamādaparaḥ prāha pra.a.25kha/29.

{{#arraymap:lung

|; |@@@ | | }}