lus

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
lus
* saṃ.
  1. śarīram i. jantoḥ śarīram — 'dir skye ba'i lus la mdzod drug tu 'gyur te iha śarīre ṣaṭ koṣā jātakasya bhavanti vi.pra.224kha/2.8; 'dir lus la tshangs pa'i yul sa gtsug tor nas mgrin pa'i mthar thug pa ni mtho ris kyi 'jig rten du 'gyur te iha śarīre brahmāṇḍamuṣṇīṣāt kaṇṭhacakraparyantaṃ svargaloko bhavati vi.pra.234kha/2.35; śarīrakam — khyod ni gcig pur lus kyang nyam chung la/ /lam yang mi shes nags na 'khyam na ni// ekākinaṃ kṣāmaśarīrakaṃ tvāṃ mārgānabhijñaṃ hi vane bhramantam jā.mā.144ka/167; kāyaḥ — lus 'di la skra dangtshil dangyod do// santi asmin kāye keśāḥ…medaḥ vi.va.184kha/2.109; skye ba'i lus bor te sprul pa'i lus 'dzin pa janmakāyaṃ tyaktvā nirmāṇakāyaṃ gṛhṇāti sū.vyā.176ka/70; lus dang ngag dang sems dang tshangs par spyod pa'i sdom pa kāyavākcittabrahmacaryasaṃyamaḥ vi.pra.64kha/4.113; dehaḥ — lus la sna tshogs tshad ni nang gi le'ur brjod par bya'o// dehe viśvasya mānamadhyātmapaṭale vaktavyam vi.pra.152kha/1.2; 'dir phyi 'jig rten gyi khams dang nang lus dang gzhan brtags pa'i dkyil 'khor la spro ba dang bsdu ba ni atra bāhye lokadhātau dehe'dhyātmani pare kalpitamaṇḍale spharaṇaṃ ca nidhanatā ca vi.pra.45kha/4.47; gātram — mdze can lus ni lus rma can/ /sha bri ngan cing rtsa 'thon pa// kuṣṭhī gātreṣvarurgātraḥ kṛśo dhamanisantataḥ vi.va.290ka/1.112; de nas tshogs pa lus dang 'dus/ … gzugs atha kalebaram gātraṃ vapuḥ… tanūḥ a.ko.175ka/2.6.70; gāte gacchatīti gātram gāṅ gatau a.vi.2.6.70; aṅgam — rdzas dri zhim po dag gis rang gi lus skud pa la'o// sugandhadravyaiḥ svāṅgodvartane vi.sū.53ka/68; lus ni 'dar bar byed cing mchus// tuṇḍenāṅgāni ghaṭṭayan kā.ā.338kha/3.110; vapuḥ — rked pa phra zhing ro smad sbom/ /mchu dmar mig ni dkar ba min/ /lte ba dma' zhing nu ma mtho/ /bud med lus kyis su ma bcom// tanumadhyaṃ pṛthuśroṇi raktauṣṭhamasitekṣaṇam natanābhi vapuḥ strīṇāṃ kaṃ na hantyunnatastanam kā.ā.333ka/2.333; samucchrayaḥ — de nas lus tha ma la de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas'dzam bu'i chu bo'i gser gyi 'od ces bya ba 'jig rten du 'byung ngo// sa paścime samucchraye paścime ātmabhāvapratilambhe jāmbūnadaprabhāso nāma tathāgato'rhan samyaksaṃbuddho loke bhavi– ṣyati sa.pu.57ka/101; 'du ba dang 'bral ba'i gter du gyur pa'i lus saṃyogaviyoganidhānabhūtaṃ samucchrayam śi.sa.152kha/147; tanuḥ — mi yi lus la yang dag brten// mānuṣyaṃ tanumāśritāḥ ma.mū.194kha/206; nags sreg mjug gi merri bong gis ni lus po 'phangs dāvaśeṣāgnau cikṣepa śaśakastanum a.ka.82ka/8.33; tanūḥ — der ni rjes su gdung ba yis/ /lus po dum bur gyur bzhin sems// tatra cyutāmiva tanūṃ paścāttāpādamanyata a.ka.111kha/10.133; vigrahaḥ — de la bcom ldan rgyal ba yis/ /lus ni mngon byung dag pa yi/ /dam pa'i chos ni bstan pa mdzad// tasyātha bhagavān jinaḥ pratyakṣavigrahaścakre śuddhasaddharmadeśanām a.ka.183ka/80.27; mchog dgar bsgom pa med cing sgom pa po yang med/ /lus kyang med cing gzung ba med dang 'dzin pa'ang med// paramaratau na ca bhāva na bhāvaka na ca vigraha na ca grāhya na grāhaka he.ta.12kha/38; ātmabhāvaḥ — kye skyes bu tshur shog /lus la me 'bar ba ma zhi bar 'dod pa'i yon tan lnga dang phrad cing ldan par rtses shig ehi tvaṃ bhoḥ puruṣa anirvāpitenātmabhāvena pañcabhiḥ kāmaguṇaiḥ samarpitaḥ samanvaṅgībhūtaḥ krīḍasva śi.sa.93ka/93; tshul khrims kyis lus phun sum tshogs pa'o// śīlenātmabhāvasampat sū.vyā.196ka/97; kalevaraḥ, o ram — lus las bog pa'i skra sogs la// keśādiṣu kalevarāt cyuteṣu pra.vā.116ka/1.231; sems kyi spyod yul thams cad kyang/ /lus 'di nyid du bshad pa yin// asmin kalevare sarvaṃ kathitaṃ cittagocaram la.a.168ka/123; pañjaraḥ — lus bkan pa la'o// pañjaropanikṣepe vi.sū.50ka/63; mūrtiḥ — ji ltar bran ni rtag tu 'jigs shing skrag pa'i lus kyis rnam par rgyu yathā bhṛtyo nityamupacakitamūrtirvicarati sū.vyā.163ka/53; ākṛtiḥ— sangs rgyas mngon brjod thos nyid kyis/ /de ni spu long gis brgyan lus// buddhābhidhānaṃ śrutvaiva pulakālaṃkṛtākṛtiḥ a.ka.75kha/7.54; āśrayaḥ — nam mi'i lus spangs te tshangs pa'i 'jig rten du skyes par gyur pa yadā punarmanuṣyāśrayaṃ hitvā brahmalokopapanno bhavati da.bhū.232ka/38; sems can phan phyir nga yis lus btang ste// tyakta mayāśraya sattvahitāya rā.pa.239ka/136; varṣma — A t+man 'bad pa 'dzin dang blo/ /rang bzhin tshangs pa lus la yang// ātmā yatno dhṛtirbuddhiḥ svabhāvo brahma varṣma ca a.ko.225kha/3.3.109; kṣetram — kṣetram chung ma lus dag go// mi.ko.88kha; beraḥ, o ram — lus ngan gyis kubereṇa a.ka.45kha/57.6; śṛṅgaberam rwa'i lus mi.ko.55kha; ghanaḥ — ghanaḥ sprin dang lus yon tan/ /mkhrigs dang bar med pa la 'o// mi.ko.88kha; pratimā — mi gtsang lus 'di blangs na rgyal ba'i sku/ /rin chen rin thang med par bsgyur bas na// aśucipratimāmimāṃ gṛhītvā jinaratnapratimāṃ karotyanarghām bo.a.2kha/1.10; nilayaḥ — skye ba po dag lus ni bu ga mang zhing 'chi dang rga ba'i gnas gyur pa/ /mthong nas jantūnāṃ nilayaṃ anekasuṣiraṃ mṛtyuṃ jarāṃ cāśritaṃ dṛṣṭvā la.vi.104ka/150; sattvaḥ — bdag gis gzhan la phan par bya/ /sems can yin phyir bdag lus bzhin// anugrāhyā mayā'nye'pi sattvatvādātmasattvavat bo.a.27ka/8.94 ii. granthasya śarīram — rab tu byed pa'i lus ni rnam pa gnyis te/ sgra dang don to// dvividhaṃ hi prakaraṇaśarīram—śabdaḥ, arthaśca nyā.ṭī.36kha/7; de rnams kyis ni snyan ngag gi/ /lus dang rgyan yang rab tu bstan/ /lus ni re zhig 'dod pa yi/ /don gyi rnam bcad tshig gi phreng// taiḥ śarīraṃ ca kāvyā– nāmalaṅkāraśca darśitaḥ śarīraṃ tāvadiṣṭārthavyavacchinnā padāvalī kā.ā.318kha/1.10; ma.bhā.1ka/6
  2. = tshogs kāyaḥ — tshogs dang lus zhes bya ba don tha mi dad de kāyaḥ śarīramityanarthāntaram la.a.100ka/46
  3. = lus nyid maurttyam — 'ug pa pa la sangs rgyas pas/ /lus sogs sgrub byed bshad pa bzhin// aulūkyasya yathā bauddhenoktaṃ maurttyādi sādhanam pra.a.41kha/47
  4. ullapanakaḥ — de dag la mtshan ma gdab bo// snag tsha'i thig le ni zhes bya'o// lus dag kyang ngo// upacayānāṃ eṣu dānam mapiṭipyakastadāsyaḥ (masitilakastadākhyaḥ bho.pā.) ullapanakānāṃ ca vi.sū.73ka/90;
  • pā.
  1. kāyaḥ, indriyaviśeṣaḥ — dbang po rnams ni drug ste/ /mig dang rna ba sna dang ni/ /lce dang lus dang de bzhin yid// indriyāṇi ca ṣaṭ—cakṣuḥ śrotraṃ ca ghrāṇaṃ ca jihvā kāyo manastathā he.ta.18ka/56
  2. dehaḥ, grāhyavijñaptibhedaḥ — lus dang gnas dang longs spyod rnams/ /gzung ba rnam rig gsum po ste/ /yid dang 'dzin pa'i rnam rig dang/ /rnam par rtog ni 'dzin pa gsum// dehaḥ pratiṣṭhā bhogaśca grāhyavijñaptayastrayaḥ mana udgrahavijñaptirvikalpo grāhakāstrayaḥ la.a.161kha/112;

{{#arraymap:lus

|; |@@@ | | }}