ma

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ma
vyañjanaṣoḍaśatamavarṇaḥ asyoccāraṇasthānam — skye gnas mchu sna dang bcas pa dang/ byed pa mchu/ nang gi rtsol ba mchu gnyis phrad pa/ phyi'i rtsol ba srog chung sgra ldan bo.ko.2037; ma (devanāgarīvarṇaḥ) — ma ka ra makaraḥ vi.pra.162ka/3.126, ma zhes brjod pa dang nga rgyal dang rgyags pa zhi bar bya ba'i sgra byung ngo// makāre madamānopaśamanaśabdaḥ (niścarati sma) la.vi.67kha/89;
  • saṃ.
  1. mātā i. = yum ambā — de bzhin pha dang ma dang gnyen bshes rnams/ /bu dang gnyen po rnams la legs mi gnas// tathā na mātā na pitā na bāndhavaḥ suteṣu bandhuṣvapi suvyavasthitāḥ sū.a.150kha/34; ambā mātā a.ko.143kha/1.8.14; jananī — byis pa bsngags 'os 'di yi ni/ /ma yi gnas su bdag gyur ces// māṃ dhārayiṣyati śiśuḥ ślāghyo'yaṃ jananīpade a.ka.38ka/4.15; janayitrī prasūrmātā jananī a.ko.171kha/2.6.29; janayatyapatyānīti janayitrī jananī ca a.vi.2.6.29; dra. pha ma/ ii. oṣadhiviśeṣaḥ — ma zhes pa ni pu traM dza ri māteti putrañjārī vi.pra.149ka/3.96;
  1. a — ma rig pa avidyā la.a.110ka/56; tshul ma yin pas anayena vi.va.201ka/1.75; ma bsgoms pa abhāvitam abhi.bhā.46kha/1049; ma byin pa adattam he.ta.17kha/56; na — ma smras novāca a.ka.219kha/88. 61; ma mchod nārcitaḥ a.ka.72ka/61.6; ma bshad pa noktā abhi.sphu.192ka/954
  2. mā — tshe dang ldan pa dag ma 'jigs shig mā bhaiṣṭa āyuṣmantaḥ jā.mā. 172ka/198
  3. strībodhakapratyayaḥ — sgrol ma tārā vi. pra.169ka/3.158; bdag med ma nairātmyā he.ta.23kha/76; gzhon nu ma kumārī ma.mū.289kha/448; mdzes ma sundarī kā.ā.328kha/2.198
  4. padāṃśaḥ — nyi ma ādityaḥ ga.vyū.159kha/243; tshad ma pramāṇam ta.pa.36ka/520; phra ma paiśunyam abhi.ko.13kha/4.76; slob ma śiṣyaḥ a.ka.137kha/67.40.

{{#arraymap:ma

|; |@@@ | | }}