mdzes pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mdzes pa
* kri.
  1. śobhati — gling bzhi mi yi bdag po snang ldan pa/ /'jig rten 'di la ston pa mdzes pa ltar// dvīpacaturnṛpatirhyavabhāsī śobhati lokamimaṃ tvanubhāsan rā.pa.228kha/121; 'phags pa'i lam du 'dzud par rab mdzad cing/ /thugs rje'i dgongs pa'i thugs mnga' 'di yang mdzes// āryapathe ca niyojyamānaḥ śobhati eṣa kṛpāśayabuddhiḥ rā.pa.228kha/121; śobhate — des ni de ltar brjod na mdzes// vaktumitthaṃ sa śobhate ta.sa. 123kha/1074; zas dang gnas ni mtshungs pa yi/ /rtsed mo dang ni gtam dag mdzes// krīḍākathāśca śobhante tulyāhāravihārayoḥ a.ka.240ka/91.18; rājati — 'gro la nya yi mtshan mo rgyal ba dang ldan gcig pu mchog tu mdzes// paraṃ rājatyekā jagati jayinī pūrṇarajanī a.ka.300ka/108.77; rājate — las dge de 'dra byas pa'i phyir/ /bdag ni lhag par mngon du mdzes// tatkarma kuśalaṃ kṛtvā rājate'bhyadhikaṃ mama a.śa.145ka/134; virājate — sems ni ras yug dkar po 'dra/ /bag chags rnams kyis mi mdzes so// paṭaśuklopamaṃ cittaṃ vāsanairna virājate la.a.168ka/123; rgyal po chen po chen po'i sgra/ /'di ni rgyal po khyod la mdzes// mahacchabdo mahārāja tvayyevāyaṃ virājate jā.mā.79ka/91; bhāti — gang du gser gyi khang pa'i 'phreng/ /mu tig tshogs rab 'bar bas mdzes// muktājālojjvalā yatra bhāti hemagṛhāvalī a.ka.47ka/5.5; nyi ma nub gyur zla ba mdzes/ /'dab chags rnams ni gnas su song// gato'stamarko bhātīnduryānti vāsāya pakṣiṇaḥ kā.ā.330ka/2.241; vibhāti — snying rje rgyas pa rnams kyi lus mdzes pa/ /gzhan phan gyis yin tsan dan byugs pas min// vibhāti kāyaḥ karuṇākulānāṃ paropakāreṇa na candanena a.ka.196ka/22.37; avabhāti — rgyun du mdun nas snyan pa'i glu len cing/ /nags kyi brtul zhugs rnams kyis zhi bzhin mdzes// gāyatyasaktaṃ madhuraṃ purastāt vanyavrataiḥ śānta ivāvabhāti a.ka.31kha/53.44; bhrājate — shA kya thub pa thub pa chen po dam pa 'di ni phyogs rnams kun tu mdzes// so'yaṃ śākyamunirmahāmunivaraḥ sarvā diśo bhrājate la.vi.143kha/211; vibhrājate — sems can dam pa khyod ni rgya mtsho'i dbus na ri'i rgyal po ltar mdzes pa'o// vibhrājase tvaṃ agrasattva parvatarāja iva sāgaramadhye la.vi.161ka/243; rajyate — mdzes ma yi ni dga' ba de/ /mchog gi cha la mdzes pa ste// ratiḥ…sundaryāḥ parabhāgeṇa rajyate a.ka.109ka/10.105
  2. babhau — rgyal bas po lo ma bzhin dang/ /gzhon nus ri yi sras mo bzhin/ /mchod par 'os par skyes pa yi/ /gzhon nu de yis yum yang mdzes// paulomīva jayantena jananī pūjyajanmanā babhau tena kumāreṇa kumāreṇeva pārvatī a.ka.22ka/3.31; rarāja — mdzes pa nyid ni khrims kyis bzhin/ /de ni rgyal po'i zla bas mdzes// rarāja rājacandreṇa sā śīleneva cārutā a.ka.20kha/3.13; ruruce — ngo mtshar bdud rtsi'i chu gter gyi/ /rba rlabs de yi 'od zer mdzes// tasyāścaryasudhāmbhodhilaharī ruruce ruciḥ a.ka.255kha/30.7;
  • saṃ.
  1. śobhā — ma nyams bim pa ltar mdzes mchu// akliṣṭabimbaśobhādharasya nā.nā.232kha/70; de'i gzugs dang lang tsho dang mdzes pa rjes su dran nas 'dod chags kyi rgyags pas myos te tasyā rūpayauvanaśobhāṃ samanusmṛtya rāgamadamattāḥ a.śa.204kha/189; kāntiḥ — zla ba pad ma dag gi ni/ /mdzes pa las 'das khyod kyi gdong// candrāravindayoḥ kāntimatikramya mukhaṃ tava kā.ā.323ka/2.37; rgyal po mdzes pas zla ba dang/ /gzi byin gyis ni nyi ma dang/ /brtan pas rgya mtsho'i rjes su byed// kāntyā candramasaṃ dhāmnā sūryaṃ dhairyeṇa cārṇavam rājannanukaroṣi kā.ā.323kha/2.50; dyutiḥ — rgyal chen bzhi pa'i lha dag tu/ /nye bar 'khrungs shing mdzes pa ni/ /dri ma med de 'phral nyid la/ /bde bar gshegs pa lta ru 'ongs// cāturmahārājikeṣu deveṣu viśadadyutiḥ upapannaḥ sa sahasā sugataṃ draṣṭumāyayau a.ka.243kha/28.36; myos byed ltar mdzes madanadyutiḥ a.ka.231ka/89.122; prabhā — pad ma mdzes pa'i snying po kun/ /'ga' zhig dag tu bsdus pa bzhin// sarvapadmaprabhāsāraḥ samāhṛta iva kvacit kā.ā.323ka/2.38; lakṣmīḥ — rab dngas ldan pa grags don can/ /zla ba'i mtshan ma ut+pa la gyi/ /'od kyis mdzes pa rgyas zhes pa/ /rtogs pa'i skal bzang ldan pa'i tshig// prasādavat prasiddhārthamindorindīvaradyuti lakṣma lakṣmīṃ tanotīti pratītisubhagaṃ vacaḥ kā.ā.320ka/1.45; chaviḥ — de ni rab tu byung gyur kyang/ /snying la yang dag bcags pa yis/ /sngo bsangs dga' ma rtag tu 'dzin/ /zla ba'i mtshan ma mdzes pa bzhin// priyāmuvāha satataṃ śyāmāṃ pravrrajito'pi saḥ śaśāṅka iva saṃvyaktāṃ hṛdaye lāñchanacchavim a. ka.103ka/10.35; chāyā — skyes bu yang ni mdzes pa'i bzhin/ /rnam par nyams nas sa la lhung// vinaṣṭavadanacchāyaḥ puruṣaścāpatatkṣitau a.ka.167kha/19. 47; ruciḥ — yid bzhin rin chen las lhag mdzes shing 'jig rten kun gyis smad par mi 'os pa// cintāratnādadhikarucayaḥ sarvalokeṣvanindyā a.ka.203ka/23.1; rociḥ — de nas gser gyi khu ba'i rba rlabs ltar/ /mdzes pa'i glog drag tshogs kyi sprin dag ni/ /rab tu gsal bar gyur bzhin atha dravatkāñcanavīcirociścaṇḍastaḍitpuñjaghanaprakāśaḥ a.ka.308kha/108.152; līlā — de'i yid la khros pa'i me 'bar bas btsun mo de dag gi spyod tshul mdzes pa dang dul zhing gus par 'os pa'i mkhas pa des kyang de'i yid zhi bar ma gyur to// tattāsāṃ samudācāralīlāvinayasauṣṭhavam na tasya śamayāmāsa krodhāgnijvalitaṃ manaḥ jā.mā.168kha/194; citram — rma bya rab dga' ze ba 'brel ba rnams/ /glu gar mdzes pas rab tu bstod pa bzhin// saṃsaktakekaiḥ śikhibhiḥ prahṛṣṭaiḥ saṃstūyamānā iva nṛttacitraiḥ jā.mā.87kha/100
  2. rañjanam — kun du sa rga dag gi mtha'/ /tha dad ldan pas 'jig rten mdzes/ /snyan ngag dam pa'i rgyan ldan ni/ /bskal pa'i bar du gnas par 'gyur// sarvatra bhinnasargānterupetaṃ lokarañjanam kāvyaṃ kalpāntarasthāyi jāyate sadalaṃkṛti kā.ā.319ka/1.19
  3. = mdzes pa nyid lāvaṇyam — mdzes sdug zla ba'i grogs dang lus ni gser gyi chu shing mdzes pa'i rkun po dang// kāntiścandrasakhī suvarṇakadalīlāvaṇyacauraṃ vapuḥ a.ka.159ka/72.31; sauṣṭhavam — legs par ma bgos pa nyid dam legs par ma sbyangs pa nyid yin na mdzes par bya ba'i phyir de gnyis la brda bya'o// duḥprāvṛtatve durnivastatāyāṃ vā sauṣṭhavārthamanayornimittamasmai kurvīta vi.sū.10kha/11
  4. saṃsthā — mdzes pa la nges par sbyar bar bya'o// saṃsthāyāṃ viniyojanam vi.sū.93ka/111
  5. = ba sha ka vāśikā, vāsakavṛkṣaḥ mi.ko.57kha;
  1. śobhanaḥ, nṛpaḥ — yang dag par rdzogs pa'i sangs rgyas'khor ba 'jig ces bya bader gang gi tshe rgyal po mdzes pa/ bcom ldan 'das kyis bden pa mthong bar mdzad pa krakucchando nāma samyaksaṃbuddhaḥ…tatra śobhanena rājñā bhagavataḥ sakāśātsatyadarśanaṃ kṛtvā a.śa.202kha/187; śobhaḥ — yang dag par rdzogs pa'i sangs rgyas'khor ba 'jig ces bya bargyal po mdzes pas de'i dbu skra dang sen mo'i mchod rten brtsigs so// krakucchando nāma samyaksaṃbuddhaḥ…tasya śobhena (śobhanena?) rājñā keśanakhastūpaḥ pratiṣṭhāpitaḥ a.śa.238ka/219
  2. cāruḥ, nṛpaḥ — drod gsher las skyes pa ni 'di lta ste/ nga las nu ba dang mdzes pa dang nye mdzes dang thi ba'i phreng ba can dang a mra skyong ma la sogs pa lta bu'o// saṃsvedajāḥ, tadyathā māndhātṛcārūpacārukapotamālinyāmrapālyādayaḥ abhi.bhā.115kha/402; ma.vyu.3559 (60ka)
  3. śobhitaḥ, śākyaputraḥ — 'di btsas pa na grong khyer ser skya'i gnas (kun nas )mdzes par byas pas na de'i phyir khye'u 'di'i ming mdzes pa zhes gdags so// tasya jātau…kapilavastu nagaraṃ samantataḥ śobhitam, tasmādasya bhavatu śobhita iti nāma a.śa.237ka/218
  4. sundaraḥ, vaṇikputraḥ — mdzes pa zhes bya tshong pa'i bu/ /mthong nas de la chags ldan gyur// sundarākhyaṃ vaṇikputraṃ dṛṣṭvā'bhūttatra saspṛhā a.ka.235kha/89.177
  5. sundarakaḥ, kaścit puruṣaḥ — kA shi'i grong du dbul po gzhon nu yis/ /smad 'tshong bzang mo zhes pa sngon mthong gyur/ /mdzes pas de tshe de yi g.yog rnams byas// purā yuvā kāśipure vilokya bhadrābhidhānāṃ gaṇikāṃ daridraḥ sevāṃ vyadhāt sundarakastadā'syai a.ka.200kha/22.80
  6. sundarī, subhaṭāṅganā — lag 'gro brgya lam nas bgrod de/ /dpa' bo yi ni bud med dag/ /mdzes pa zhes pa khang bzang gi/ /rtse mo dag na gnas pa mthong// vrajantaṃ rājamārgeṇa bhujaṅgasubhaṭāṅganā dadarśa sundarī nāma taṃ harmyaśikharasthitā a.ka.192kha/82.6
  7. citraḥ, kaścitpuruṣaḥ — bran pho khyim bdag mdzes pa yin/…/brgya byin nag po 'char ka yin// citro gṛhapatirdāsaḥ…kālodāyī ca śakro'bhūt jā.mā. 104ka/120;
  1. rājamānaḥ — rgyal po'i bkur ba chen po yis/ /dam pa'i yon tan mdzes pa na// rājamānena mahatā rājamāne guṇe satām a.ka.29kha/53. 26; bhrājamānaḥ — kha dog dang sha tshugs dang bong tshod dang nyams stobs phun sum tshogs pas rnam par mdzes pa yin la varṇākṛtipramāṇabalasampadā vibhrājamānaḥ abhi.bhā.214kha/721
  2. śobhitaḥ — lha yi rdzing bu dag tuchu skyes mdzes// vibudhasarasi padmaiḥ śobhite a.ka.280ka/36.1; praśastaḥ— bde ba'i sgra ni mdzes pa la sogs pa don gsum la 'jug pas khyad par 'phags pa'i bde bar gshegs pa nyid gsungs so// suśabdastu praśastādyarthatrayavṛttiviśiṣṭaṃ suga(tameva vadati) bo. pa.42ka/1; lalitaḥ — dbang bskur gdams pas rang bzhin mdzes pa'i spyod pa dīkṣāyantraṇayā nisargalalitā ceṣṭā jā.mā.65ka/75; upalālitaḥ — 'di ni ha cang brjod pa na/ /gau Da pa la mdzes par brjod// idamatyuktirityuktametadgauḍopalālitam kā.ā.321kha/1.92;

{{#arraymap:mdzes pa

|; |@@@ | | }}