mi

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mi
* saṃ. naraḥ — de snyed cig la mi nyid ces bya'o// 'di la sems can dang mi dang shed las skyes dang shed bu dang gso ba dang gang zag dang srog dang skye bo zhes bya ba 'di ni ming yin no// etāvanmanuṣyatvamucyate atreyaṃ saṃjñā—sattvo naro manuṣyo mānavaśca poṣaḥ puruṣaḥ pudgalo jīvo janturiti abhi.bhā.85kha/1202; de dog mi yi rnam shes ni/ /rung bar legs par byas she na// tadvarṇanaravijñānayogyau cet saṃskṛtau punaḥ ta.sa.95kha/843; manuṣyaḥ — lha dang klu dangmi dang mi ma yin pa devā nāgāḥ… manuṣyā amanuṣyāḥ a.sā.79ka/44; manujaḥ — mi gang bag med byed pa de/ /skyes bu tha shal snying re rje// ye pramādyanti manujāḥ śocyāste puruṣādhamāḥ vi.va.197ka/1.70; mānavaḥ — de dag dbang po las 'das pa/ /mthong ba'i mi gcig kyang 'dod min// na cātīndriyadṛk teṣāmiṣṭa eko'pi mānavaḥ ta.sa. 86kha/791; mānuṣaḥ — mthar ni swAhA yang byas na/ /lha dang mi rnams gsod par byed// svāhāntaṃ ca punaḥ kṛtvā mārayet suramānuṣān he.ta.28ka/94; puruṣaḥ — mi deshing tin du ka'i 'bras bu des 'tsho zhing re zhig de na 'dug 'dug pa las sa puruṣaḥ…tindukaphalairvartayamānaḥ katiciddināni tatrāvasat jā.mā.141ka/163; pumān — lag mthil spu nyag gcig 'dug pa/ /mi rnams kyis ni mi rtogs la// ūrṇāpakṣma yathaiva hi karatalasaṃsthaṃ na vedyate pumbhiḥ abhi.bhā.3kha/877; nā — mi rnams yul gyi khyad par ni/ /yongs 'dzin de thob bsam par byas// parigrahaḥ yasmād deśaviśeṣasya tatprāptyāśākṛto nṛṇām pra.vā.114kha/1.186; prāṇiḥ — de nas zhag bdun lon pa na sa phyogs go skabs yangs pa zhig tu mi 'bum phrag du ma 'dus pa dang tataḥ saptame divase vistīrṇāvakāśe pṛthivīpradeśe'nekeṣu prāṇiśatasahasreṣu sannipatiteṣu a.śa.27ka/23; martyaḥ — mtsho skyes can gyi chu la ni/ /khrus byas mtha' dag nad las rnam grol skyon dang bral gyur cing/ /'phral la nyid du mi rnams bdud rtsi 'thungs bzhin rab tu mdzes// jalāsu sarojinīṣu snātā vimuktasakalāmayanirvyapāyāḥ pītāmṛtā iva babhuḥ sahasaiva martyāḥ a.ka.36ka/54.20; janaḥ — nang mi rnams kyi mdun du 'dug ste/ tshig su bcad pa 'di dag smras so// sarvasyāntarjanasya purataḥ sthitvā imā gāthā abhāṣata la.vi.81ka/108
  1. māṇavakaḥ — zla ba nyid ces brjod pa na/ /mthun pa'i phyogs la'ang rjes 'jug ste/ /la lar mi 'am gzhan yang ste/ /ga pur dngul skya sogs pa la'o// candratvenāpadiṣṭatvaṃ sapakṣe'pyanuvartate kvacinmāṇavake yadvā karpūrarajatādike ta.sa.51kha/503; bram ze'i khye'u (? mi iti mūlapāṭhaḥ)zhes bya ba ni skyes bu zhig la'o// māṇavaka iti puruṣe ta.pa.27kha/503;
  1. a — mi slu ba asaṃvādaḥ ta.pa.18kha/484; mi shes pa ajñānam tri.bhā.146kha/27; mi dge ba akuśalam ga.vyū.26ka/123; mi 'khrul ba avyabhicārī nyā.ṭī.83kha/226; an — mi skye ba anutpattiḥ la.a. 162ka/113; mi dmigs pa anupalambhaḥ sū.vyā.195kha/96; mi 'dod pa aniṣṭaḥ śi.sa.191kha/191; na — mi rigs na yuktaḥ pra.vā.109kha/1.63; me log kyang shing gi 'gyur ba mi ldog pa dahananivṛttāvapi na kāṣṭhavikāranivṛttiḥ pra.a.66ka/74; mi 'thad na yujyate ta.sa. 94kha/838; mi byed na karoti ta.pa.192ka/100; byi'u 'di gson nam mi gson kimayaṃ caṭako jīvati na vā abhi.sphu.322ka/1212; mā — khyim bdag khyod ma 'jigs shig mi 'jigs shig mā bhaiṣīstvaṃ gṛhapate, mā bhaiṣīḥ a.śa.182kha/168
  2. nis — mi g.yo ba niḥspandaḥ vi.pra.66kha/4.117; mi g.yo ba niścalaḥ sū.a. 213kha/118; mi g.yo ba niṣkampaḥ nyā.ṭī.57kha/136; mi rtog pa niṣkalpanā sū.a.240ka/144; nir — mi 'gyur nirvikāraḥ jā.mā.169ka/195; mi gos pa nirlepaḥ sū.vyā.198kha/100; vi — mi mnyam viṣamaḥ da.bhū. 190kha/17; mi 'dra ba visadṛśaḥ bo.bhū.38kha/44.

{{#arraymap:mi

|; |@@@ | | }}