mkha' spyod

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mkha' spyod
* vi. = mkha' la spyod pa khecaraḥ, ākāśacārī — iha bāhye lokadhātau tridhā siddhāḥ khecarāḥ, bhūcarāḥ, pātālavāsinaḥ vi.pra.235ka/2. 35; khecarī — evaṃ ṣaṭtriṃśadbhedabhinnāḥ kṣititalanilaye bhūcarīkhecarīṇām vi.pra.166ka/3.146.
  • saṃ.
  1. = bya vihaṅgamaḥ, pakṣī a.ko.2.5.32.
  2. khecaratvam — de ni zos pa tsam gyis ni/ skad cig la ni mkha' spyod 'gyur tasya prāśitamātreṇa khecaratvaṃ bhavet kṣaṇāt he.ta.13kha/42.
  3. nā. = kha sar+pa Na khasarpaṇaḥ — 'phags pa mkha' spyod kyi sgrub thabs āryakhasarpaṇasādhanam ka.ta.3412.
  4. = mkha' 'gro ma/
  5. = mkha' spyod ma/

{{#arraymap:mkha' spyod

|; |@@@ | | }}