mngon par shes pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mngon par shes pa
= mngon shes
  • kri. jānāti — abhiniṣpannāyāmabhijñāyāṃ rūpanirapekṣo jānāti abhi.bhā.61ka/1110;
  • saṃ.
  1. abhijñānam — iyaṃ bho jinaputrā bodhisattvabhūmiḥ prāyogikacaryāparipūraṇī ca jñānābhijñānacaryākramaṇī ca da.bhū.231kha/37;
  • pā. abhijñā — ṛddhiśrotramanaḥpūrvajanmacyutyudayakṣaye jñānasākṣīkriyābhijñā ṣaḍvidhā abhi.ko.7.42; vimokṣā vaśitābhijñā balā dhyānā samādhayaḥ la.a.66ka/14; abhijñānam — pañcasu cābhijñāsviti āsravakṣayābhijñānamapāsya abhi.sphu.259kha/1074
  1. abhijñatā — yā ca rūpavedanāsaṃjñāsaṃskāravijñānānāṃ na dhyānavimokṣasamādhisamāpattitā nāpyabhijñatā nāpyanabhijñatā, iyaṃ prajñāpāramitā su.pa.43kha/21
  2. pratyabhijñānam — evaṃ śiṃśapādayo'pi bhedāḥ parasparā'nanvaye'pi prakṛtyaivaikamekākāraṃ pratyabhijñānaṃ janayanti pra.vṛ.174-5/26;
  • vi.
  1. abhijñaḥ — lnga mngon shes pa pañcābhijñaḥ śi.sa.175kha/173
  2. abhijñātam — abhijñātaṃ ca tat kulaṃ bhavati la.vi.15ka/16.

{{#arraymap:mngon par shes pa

|; |@@@ | | }}