mtshan ma can

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
mtshan ma can
* saṃ.
  1. nimittam, śākhāntaraviśeṣaḥ — mtshan can zhes bya'i 'phros gzhan las/ /bram ze mkhas pa rnams kyis ni/ /thub pa rnams kyi mchog gyur pa/ /bcom ldan kun mkhyen gsal bar 'don// nimittanāmni sarvajño bhagavān munisattamaḥ śākhāntare hi vispaṣṭaṃ paṭhyate brāhmaṇairbudhaiḥ ta.sa.128ka/1099; lus (?mtshan )can zhes bya ba 'phros pa gzhan yod de/ der bcom ldan 'das shAkya thub pa 'di nyid thams cad mkhyen pa yin par gsal rab tu 'don te nimittaṃ nāma śākhāntaramasti, tatra sphuṭataramayameva bhagavān śākyamuniḥ sarvajñaḥ paṭhyate ta.pa.316ka/1099
  2. lāñchanam, cihnam — kalaṅkāṅkau lāñchanaṃ ca cihnaṃ lakṣma ca lakṣaṇam a.ko.134kha/1.3.17; lāñchyate lakṣyate'neneti lāñchanam lāñchi lakṣaṇe a.vi.1.3.17

{{#arraymap:mtshan ma can

|; |@@@ | | }}