nam mkha'

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nam mkha'
*saṃ.
  1. ākāśam—mkha' la don byed bstan med phyir/ /de nyid lta po nam mkha' min// ākāśasya tadarthanirdeśābhāvāt sa eva draṣṭā nākāśādiḥ pra.a.28kha/33; 'dir slar yang nam mkha' ni sa la sogs pa thams cad kyi rten te sa la sogs pa'i 'byung ba rnams ni rten (brten )pa'o// atra punaḥ sarveṣāṃ pṛthvyādīnāmākāśamādhāraḥ pṛthivyādayo bhūtā ādheyāḥ vi.pra.227kha/2.18; dper na nam mkha' ni khang pa'i gnas na mi mngon te/…'dun khang rtib la nam mkha' gyis tadyathā—ākāśaṃ maṇḍapāvasthāne na lakṣyate…ākāśaṃ kuru maṇḍapaṃ pātaya abhi.sphu.187ka/944; nabhaḥ — bsod nams shugs/…/nam mkha' mnyam par rab tu 'byung// puṇyadhārāḥ pravartante nabhaḥsamāḥ bo.a.2kha/1. 19; chos rnams rang bzhin 'od gsal ba/ /gdod nas dag pa nam mkha' bzhin// prakṛtiprabhāsvarā dharmāḥ suviśuddhā nabhaḥsamāḥ gu.sa.95ka/9; ji ltar rtog med bdag nyid can/ /nam mkha' kun tu rjes song ltar/ /sems kyi rang bzhin dri med dbyings/ /de bzhin kun tu 'gro ba nyid// sarvatrānugataṃ yadvannirvikalpātmakaṃ nabhaḥ cittaprakṛtivaimalyadhātuḥ sarvatragastathā ra.vi.56kha/41; gaganam — sems can mi srun nam mkha' bzhin/ /de dag gzhom gyis yong mi lang// kiyato mārayiṣyāmi durjanān gaganopamān bo.a.10kha/5.12; nam mkha' la ni nam mkha' bzhin// gagane gaganaṃ yathā pra. si.33kha/79; ambaram — chu dang nyi ma'i 'od dang rlung dang sa dus nam mkha'i rkyen rnams kyis// ambvādityagabhastivāyupṛthivīkālāmbarapratyayaiḥ *ra.vi.60ka/64; kham—skar ma rnams kyis nam mkha' gang// khamapūryata nakṣatraiḥ a.ka.301ka/108.69; gauḥ — zla ba ni/ /dal bus shar ba nam mkha' dag// śanaiḥ indurgāmuditaḥ a.ka.219ka/24.127; vyoma—bum pa mar me la sogs bzhin/…/de ni nam mkhar 'gyur ba yin// ghaṭadīpādivat tacca kila vyoma bhaviṣyati ta.sa.24ka/255; vihāyasam — nam mkha' la 'gro ba vihāyasaṅgamāḥ abhi.sphu.289kha/1135; bdug pa de steng gi nam mkha' la yang dag par 'phags tesprin chen po'i mgo ltar 'dug par 'gyur ba sa dhūpa upari vihāyasamabhyudgamya…mahadabhrakūṭavadavasthitaḥ a.śa.13kha/12; vihāyasā ma.vyu.7189(102kha); dyauḥ — nyi zla skar mas brgyan pa'i nam mkha' dang// candrārkanakṣatravibhūṣaṇā dyauḥ jā.mā.174kha/201; antarikṣam — rgun chang gi gtam gyi skabs gleng bslang ba'i tshe mdun gyi nam mkha' la byung ste 'dug par gyur to// surāsavaśīdhumaireyamadhukathāsu purato'ntarikṣe prādurabhūt jā.mā.91kha/105; nirmokaḥ śrī.ko.167kha; anaṅgam śrī.ko.173; dra.de dag dpag tshad gcig tu ni 'bad pa byas kyang nam mkha' la mchong bar nus pa ma yin no// na te yojanamekamapi khagapathamutpatituṃ samarthāḥ prayatnaśatenāpi bhavanti ta.pa.265kha/1000
  2. = stong pa kham, śūnyam — nam mkha' zhes pa stong pa bgrod pa'i mthar ro// khamiti śūnyamayanānte vi.pra.179ka/1.35
  3. nabhāḥ, śrāvaṇamāsaḥ — śrāvaṇe tu syānnabhāḥ śrāvaṇikaśca saḥ a.ko.1.4.17; na babhasti na bhāti meghaiḥ nabhāḥ bhasa bhartsanadīptyoḥ a.vi.1.4.17;
  • pā.
  1. ākāśam i. (vai.da.) dravyapadārthabhedaḥ — rnam pa dgu zhes bya ba ni/ mdo las sa dang chu dang me dang rlung dang nam mkha' dang dus dang phyogs dang bdag dang yid ces bya ba ni rdzas dag yin zhes bya'o// navadheti ‘pṛthivyāpastejovāyurākāśaṃ kālo digātmā manaḥ’ (vai.da.1/1/4) iti sūtrāt ta.pa.257kha/231 ii. anāsravadharmabhedaḥ — zag med lam gyi bden pa dang/ /'dus ma byas rnam gsum yang ste/ /nam mkha' dang ni 'gog pa gnyis// anāsravā mārgasatyaṃ trividhaṃ cāpyasaṃskṛtam ākāśaṃ dvau nirodhau ca abhi.ko.2ka/18; nam mkha' ni sgrib pa med pa'i rang bzhin te/ gang na gzugs kyi go yod pa'o// anāvaraṇasvabhāvamākāśam, yatra rūpasya gatiḥ abhi.bhā.28ka/19; nges pa'i tshig tu na go 'byed pas na nam mkha'o// gzhan dag na re 'di'i nang na dngos po rnams shin tu snang bas nam mkha'o zhes zer ro// avakāśaṃ dadātītyākāśamiti nirvacanam bhṛśamasyāntaḥ kāśante bhāvā ityākāśamityapare abhi.sphu.12ka/19
  2. nabhaḥ, rūpāyatanabhedaḥ — kha cig ni nam mkha' la kha dog gcig dang rnam pa nyi shu rtsa gcig tu 'don to// kecit nabhaścaikavarṇamiti ekaviṃśatiṃ sampaṭhanti abhi.bhā.30ka/32.

{{#arraymap:nam mkha'

|; |@@@ | | }}