nges par bstan pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
nges par bstan pa
* saṃ.
  1. nirdeśaḥ i. kathanam — dngos po ni/ nges par bstan pa vastunirdeśaḥ kā.ā.
  2. 14; rang bzhin gsum nges par bstan pa trisvabhāvanirdeśaḥ ka.ta.4058; nirūpaṇam — kriyate parivṛtteśca kiñcidrūpanirūpaṇam kā.ā.2.352 ii. = bka' lung ājñā — avavādastu nirdeśo nideśaḥ śāsanaṃ ca saḥ śiṣṭiścājñā ca a.ko.2.8.25 iii. saṃkhyāviśeṣaḥ ma.vyu.7792; 7921;
  • pā. nidarśanam, alaṅkārabhedaḥ — arthāntarapravṛttena kiñcittatsadṛśaṃ phalaṃ sadasadvā nidarśyeta yadi syāttannidarśanam kā.ā.2. 345;
  • bhū.kā.kṛ. nirdiṣṭaḥ — bhagavatā dvidhā tantratantrāntareṣvartho nirdiṣṭaḥ vi.pra.148kha/109; a.ka.96.13; nidarśitaḥ — chandovicityāṃ sakalastatprapañco nidarśitaḥ kā.ā.1.12; nigaditam — kālacakralaghutantramidaṃ kalāpe mañjuśriyā nigaditam vi.pra.108kha/3.

{{#arraymap:nges par bstan pa

|; |@@@ | | }}