ngos

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ngos
# taṭaḥ — yāteṣu svapadaṃ teṣu himavattaṭakānanam saṃprāpya pṛthivīpālaḥ prayatapraśamo'bhavat a.ka.3.110; nijakaṇṭhasamutkīrṇā lalāṭataṭavartinī śilāśakalalekheva niścalā niyatirnṛṇām a.ka.44.39; idamamlānamālāyā lagnaṃ stanataṭe tava chādyatāmuttarīyeṇa navannakhapadaṃ sakhi kā.ā.2. 286; taṭāntaḥ — guhāpraviṣṭaṃ himavattaṭānte labdhvā mṛgāṇāṃ śatapañcakaṃ saḥ a.ka.59.166; taṭī — atrāntare vindhyataṭīṃ mṛgayākelikautukī prasthitaḥ sudhano dhanvī śanaistaṃ deśamāyayau a.ka.64.99; asraḥ — dvādaśahastaṃ prakurvīta cittamaṇḍalamuttamam caturasraṃ caturdvāraṃ catuṣkoṇaṃ prakalpayet gu.sa.86kha/13
  1. = logs pārśvam — iti saṃcintya munayaḥ pārśvaṃ kanakabhūbhṛtaḥ … yayuḥ a.ka.4.45; sgo ngos dvārapārśvam vi.sū.41ka/52; pakṣakaḥ śrī.ko.167kha
  2. = ri ngos sānu — kṣatajopamamagracandanaṃ surabhūmandarasānusambhavam vi.va.127ka/1.16; kaṭakaḥ — bya rgod phung po'i ngos la kaṭake gṛdhrakūṭasya a.ka.44. 2; pariṣaṇḍā — ri rab lhun pa'i ngos la ni 'dug nas sumerupariṣaṇḍāyāṃ sthitvā a.ka.33.3
  3. = phyogs dik — ngos bzhi thams cad nas samantena caturdiśam sa.pu.34kha/58
  4. = mthil talam — sa'i ngos dharaṇītalam su.pra.53kha/106; nam mkha'i ngos nabhastalam jā.mā.133/77; me long gi ngos darpaṇatalam ta.pa.208ka/132; bhittiḥ — 'gram pa'i ngos gaṇḍabhittiḥ nā.nā.265ka/16.

{{#arraymap:ngos

|; |@@@ | | }}