non pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
non pa
* saṃ. ākrāntiḥ — mtshams kyi bar na 'dug pa la lus sam gzhan gyis reg pas ji tsam non pa der gtogs pa rnams so// *> sīmāntarikāt sthalagne kāye'nyatra vā yātāyāmākrāntistāvad gatānām vi.sū.68ka/85; atikrāmaṇam — phrag pa nas phrag par khur sbed pa khur tsa ba rnams khur gyis non te/ sdug bsngal ba kho nar gnas bzhin du bde'o snyam du blo skyed par byed do// aṃśādaśaṃ bhāraṃ sañcārayanto bhāravāhakā duḥkha evāvasthite bhārātikrāmaṇe sukhamiti buddhimutpādayanti abhi.sphu.155ka/880; ghātaḥ — gti mug 'khrul pas bdag non te/ /rjes su yi rangs gang bgyis pa// yaccānumoditaṃ kiṃcidātmaghātāya mohataḥ bo.a.5ka/2.29; dra. gnon pa/

{{#arraymap:non pa

|; |@@@ | | }}