phan 'dogs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
phan 'dogs pa
* kri. upakaroti — 'on te gang dag gis khyad par la phan 'dogs pa'i nus pa dag ni tha dad pa kho na ste/ athāpi syādbhinnā eva śakyataḥ śaktimato yābhirupādhīnupakaroti pra.vṛ.277ka/19; anugṛhṇāti — 'jigs pa'i sdug bsngal sel bas gzhan la phan 'dogs pa dang pareṣāṃ ca…bhayaduḥkhāpanayanāt paramanugṛhṇāti bo.bhū.39ka/50; upayujyate ma.vyu.2875 (52ka);
  • saṃ.
  1. upakāraḥ — phan 'dogs pa phun sum tshogs pa ni 'gro ba'i don spyod pa'i mtshan nyid do// upakārasampadaṃ jagadarthacaryālakṣaṇām abhi.sphu.273ka/1096; anugrahaḥ — de lta bu'i lus dang sems la phan 'dogs pa nye bar sgrub par byed do// tādṛśaṃ kāyikaṃ caitasikamanugrahamupasaṃharati bo.bhū.34kha/44; anukampā — gzhan la phan 'dogs mkhas pa'i spyod pa can// parānukampānipuṇā pravṛttiḥ jā.mā.20ka/22; hitam— 'jig rten la phan 'dogs par brtson pas lokahitodyogāt jā.mā.128kha/149; abhyupapattiḥ — 'di ltar gnyen bshes byams pa bas kyang lhag par byams pa phan 'dogs 'dogs pa asya snigdhabāndhavasuhṛtprativiṣṭavātsalyasyaivamabhyupapattisumukhasya jā.mā.184kha/215; arthakriyā — sems can la phan 'dogs pa'i tshul khrims sattvārthakriyāśīlam bo.bhū.74kha/96
  2. upakāritā—mi phan pa rnams la phan 'dogs pa'o// upakāritā anupakāriṣu śi.sa.157ka/151; upakāritvam — 'gro dang sdug bsngal phan 'dogs dang/ /yon tan rnams kyis zhing khyad 'phags// gatiduḥkhopakāritvaguṇaiḥ kṣetraṃ viśiṣyate abhi.ko.15kha/4.117; hitaiṣitā — e ma'o brtan zhing snying stobs che/ /e ma'o sems can phan 'dogs pa// aho dhṛtiraho sattvamaho sattvahitaiṣitā jā.mā.12ka/12;

{{#arraymap:phan 'dogs pa

|; |@@@ | | }}