phung po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
phung po
* saṃ.
  1. skandhaḥ — lo tog phun sum tshogs pa'i rgyu/ /chu yi phung po vāriskandhaṃ…nimittaṃ sasyasampadaḥ ra.vi.124kha/104; rāśiḥ — chu yi phung po bya amburāśiḥ kā.ā.328kha/2.180; 'bru'i phung po dhānyarāśiḥ su.pra. 31kha/61; bsod nams phung po puṇyarāśiḥ a.ka.53ka/5.71; dor bar bya ba dang blang bar bya ba las ma gtogs pa phung po gzhan ni med de/ na ca heyopādeyābhyāmanyo rāśirasti nyā.ṭī.39ka/30; puñjaḥ — dgon pa dang nags 'dab dang ri'i phug dang dur khrod dang sog ma'i phung po la sogs pa'i nang du gnas par bya'o// araṇyavanaprasthagiriguhāśmaśānapalālapuñjādiṣu vihartavyam a.sā.344ka/194; puñjarāśī tūtkaraḥ kūṭamastriyām a.ko.169kha/2.5.42; puñjyate samūhyata iti puñjaḥ puñja samūhe a.vi.2.5.42; kūṭam — long bas phyag dar phung po las/ /ji ltar rin chen rnyed pa ltar// andhaḥ saṅkārakūṭebhyo yathā ratnamavāpnuyāt bo.a.7kha/3.27; nikaraḥ — btus nas ni phung po na'o// nikarasyoccitya vi.sū.14kha/16; nicayaḥ ma. vyu.5075(77ka); rāśyam — gang du phung po gnyis yod pa der gcig bkag pas cig shos rtogs pa yin te yatra dvairāśyaṃ bhavati tatretarapratiṣedhāditarat pratīyate ta.pa.335kha/386; samūhaḥ — skye bo'i tshogs ni sems can gyi phung po'o// janaughān sattvasamūhān bo.pa.46kha/6; vyūhaḥ — samūhanivahavyūhasaṃdohavisaravrajāḥ …kadambakam a.ko.169ka/2.5.40; viśeṣeṇa ūhyata iti vyūhaḥ a.vi.2.5.40; ucchrayaḥ — sha yi phung po 'di mthong nas/ /bya rgod dang gzhan za byed na// māṃsocchrayamimaṃ dṛṣṭvā gṛdhrairanyaiśca bhakṣitam bo.a.25ka/8.47; āḍambaraḥ — nags su yongs 'dzin med pa yi/ /ri dwags ri dwags brtul zhugs 'di/ /gos dang dbyug pa'i tshogs dag gi/ /phung po spangs pa 'di dag mchod// mṛgo mṛgavrataścāyaṃ pūjitau niṣparigrahau etāvanajinau daṇḍasambhārāḍambarojjhitau a.ka.293kha/37.71; dra.'dis ni 'dod pa rnams sol ba'i phung po lta bur mthong ba yin te aṅgārakarṣūpamāścānena kāmā dṛṣṭā bhavanti abhi.sphu.221kha/1002
  2. upadhiḥ — zab dang phung po zad pa dang/ /'jigs pa med pa rnams su 'gyur// gambhīrāścopadhikṣīṇā bhaviṣyanti viśāradāḥ la.vi.172ka/259
  3. rāśiḥ — de'i phyir bgo bar bya ba'i phung po la cha'i phung pos rnyed pa ni 'bras bur 'gyur te vibhajya rāśerbhāgarāśinā labdhaṃ phalaṃ bhavati vi.pra.175kha/1.27
  4. = lus ātmabhāvaḥ — kye ma la re zhig 'di nyid du khyod kyi phung po 'di mngon par grub par mi 'gyur bar yang khyod phung gzhan yongs su gzung bar sems pa lta ga la srid aho bata tavāyamihaiva tāvadātmabhāvo'nabhinirvṛtto bhaviṣyati, kutaḥ punastvamanyamātmabhāvaṃ parigrahītavyaṃ manyase a.sā.290kha/164
  5. = 'dun sa āsthānī, sabhā — samajyā pariṣadgoṣṭhī sabhāsamitisaṃsadaḥ āsthānī klībamāsthānaṃ strīnapuṃsakayoḥ sadaḥ a.ko.181kha/2.7.15; āsthātuṃ yogyā āsthānī a.vi.2.7.15;

{{#arraymap:phung po

|; |@@@ | | }}