phyag 'tshal ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
phyag 'tshal ba
* saṃ. praṇāmaḥ — bde bar gshegs pa la sogs pa la phyag 'tshal ba las byung ba'i bsod nams kyi (tshogs )sems kyi rgyud yang dag par *brlan pas sugatādipraṇāmasamudbhūtapuṇyasambhārasamākrāntacittasantānasya bo.pa.44ka/3; praṇatiḥ — rang sangs rgyas la phyag 'tshal bas/ /de yis bslab gzhi de ring thob// pratyekabuddhapraṇateḥ prāptaśikṣāpadādya sā a.ka.132ka/12.59; 'di las gzhan yang bcom ldan la/ /phyag 'tshal bdag gis rnyed par dka'// ato'nyathā tu bhagavatpraṇatirmama durlabhā a.ka.139kha/14.11; namaskāraḥ — de la yon tan brjod pa sngon du 'gro ba'i phyag 'tshal ba rtsom mo// guṇākhyānapūrvakaṃ tasmai namaskāramārabhate abhi.bhā.26kha/3; vandanam — lus mi 'dud pa dang gsong por smra ba dang phyag 'tshal ba dang mngon du ldang ba dangma yin pa apraṇatakāyo nābhivādanavandanapratyutthānānām śrā.bhū.72kha/188; vandanā—phyag 'tshal sogs pas chos mi 'gyur/ /tshe dang nad med stobs mi 'gyur// na dharmo nāyurārogyaṃ na balaṃ vandanādibhiḥ śi.sa.147kha/141; abhivandanam — ces bsams kun dga' ldan pa des/ /nye bar btud nas de yi ni/ /zhabs kyi pad+mar phyag 'tshal ba/ /rab tu dang ba'i sems kyis bsgrubs// iti cittaprasādena cintayannupasṛtya saḥ vidadhe tasya sānandaḥ pādapadmābhivandanam a.ka.188ka/21.44; abhivādanam — phyag 'tshal ba'i sbyor bas sor mo thams cad rtse mo brkyang bas skal bzang legs par 'ongs pa brjod 'gyur rnal 'byor pa la yang abhivādanayogena sarvāṅgulyagrasārāt pravadati subhagā svāgataṃ yoginaśca vi.pra.177kha/3.187;

{{#arraymap:phyag 'tshal ba

|; |@@@ | | }}