phye

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
phye
* kri. ( 'byed pa ityasyā bhūta., vidhau)
  1. vighaṭayāmāsa — tshe dang ldan pa kun dga' bosmchod rten de phye ba dang āyuṣmānānandaḥ…stūpaṃ vighaṭayāmāsa su. pra.53kha/106; samudghāṭayati sma — de nas bcom ldan 'das kyis rin po che'i mchod rten chen po nam mkha' la 'dug pa de phyag g.yas pa'i sor mos dbus nas phye'o// atha khalu bhagavāṃstaṃ mahāntaṃ ratnastūpaṃ vaihāyasaṃ sthitaṃ dakṣiṇayā hastāṅgulyā madhye samudghāṭayati sma sa. pu.93kha/153
  2. bhinddhi—chod chod phye phye cheda cheda bheda bheda (?chinddhi chinddhi bhinddhi bhinddhi) ba.mā.165ka
  3. bhidyate — don de rnams kyi ldog pa rnams/ /rnam rtog bzo yis sprul pa ste/ /rten dang bsal bya'i dbye ba yis/ /phye ba don dam par yod min// tāśca vyāvṛttayo'rthānāṃ kalpanāmātranirmitāḥ nāpohyādhārabhedena bhidyante paramārthataḥ ta.sa.39ka/403;

{{#arraymap:phye

|; |@@@ | | }}