rang dbang

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rang dbang
* vi. svatantraḥ — rang dbang de bzhin dri ma rnams// svatantrāśca tathā malāḥ abhi.ko.17kha/5.52; svacchandaḥ — ma bsdams grogs po rang dbang du/ /smra ba ci yang bdud rtsi'i ro// niryantramitrasvacchandavādaḥ ko'pi sudhārasaḥ a.ka.181kha/20.71; svavaśaḥ — bdag nyid ye shes kyi mchog la dbang thob pas 'gro ba nyon mongs pas rang dbang med pa rang dbang yod pa la 'god pa'i phyir dbang gi che ba'i bdag nyid dang vaśitāmāhātmyaṃ svayaṃ paramajñānavaśitvaprāptyā kleśāsvavaśasya jagataḥ svavaśe sthāpanāt sū.vyā.148ka/29; svādhīnaḥ — snying stobs dman pa med rnams kyis/ /rang dbang nyid du thams cad grub// aparyuṣitasattvānāṃ svādhīnāḥ sarvasiddhayaḥ a.ka.66ka/6.152; keng rus nyid yin gzhan min na/ /rang dbang dang ni bdag min la// tānyevāsthīni nānyāni svādhīnānyamamāni ca bo.a.25ka/8.43;
  • saṃ.
  1. = rang dbang nyid svātantryam — tshig ngag yi ge'i rim pa yis/ /rang dbang gis kyang byed par 'gyur// svātantryeṇāpi kurvanti padavākyākṣarakramam ta.sa.97kha/868; svācchandyam — g.yog ni skyes bu rnams dag gi/ /rang dbang skyed tshal rnam par gcod//bde ba'i gnyid dang bde ba 'tshong/ svācchandyodyānavicchedaḥ sunidrāsukhavikrayaḥ sevā hi puṃsām a.ka.275kha/35.14; svairatvam — maud gal gyi bu 'di dag la ni rang dbang med de/ gang gi tshe ngas deng ( sa ) shig ces bsams na ni de'i tshe 'dong bar 'gyur ro// gang gi tshe ngas shog shig ces bsam na ni de'i tshe 'ong bar 'gyur te na khalu maudgalyāyana svairatvameṣām, api tu yadā me evaṃ bhavati—āgacchantviti, tadā āgacchanti yadā me evaṃ bhavati—gacchantviti, tadā gacchanti a.śa.232kha/214; prabhutvam — bdag la'ang rang dbang med par gyur pa khyod/ /mi rigs byed la dga' bas pham par gyur// yasyāsti nātmanyapi te prabhutvamakāryasaṃrāgaparājitasya jā.mā.197kha/230
  2. svairam — g.yog 'khor mang po'i khyim du ni/ /rang dbang gnas skabs bral ba des// svairāvakāśarahitā bahubhṛtyajane gṛhe a.ka.231kha/89.126
  3. = rang gi dbang po svākṣam, svendriyam — gzugs kyi skye mched ma yin des/ /rang dbang grol la mi phan phyir// na rūpāyatanaṃ tena svākṣamuktānanugrahāt abhi.ko.8kha/3.39.

{{#arraymap:rang dbang

|; |@@@ | | }}