rgyas pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rgyas pa
* kri. (aka.; avi.) tanoti — indorindīvaradyuti lakṣma lakṣmīntanotīti kā.ā.1.45; sphuṭati — padminī naktamunnidrā sphuṭatyahni kumudvatī kā.ā.3.167
  • saṃ.
  1. vistāraḥ, vistīrṇatā — sngon gyi smon lam gyi khyad par rgyas pa zhes bya ba pūrvapraṇidhānaviśeṣavistāranāma ka.ta.504; vistaraḥ — spel ma zlos gar la sogs te/ de dag rnams ni gzhan na rgyas miśrāṇi nāṭakādīni teṣāmanyatra vistaraḥ kā.ā.1.31; vyāsaḥ — mdo dang rgyas par bstan pa samāsavyāsanirdeśaḥ; udayaḥ — prāgjanmapraṇidhānena śaṅkhasya kuśalodayaḥ a.ka.16.18
  2. = 'phel ba vṛddhiḥ — ngo bo nyid rgyas pa svabhāvavṛddhyā sū.a.218ka/124; prabuddhiḥ — pad tshogs rgyas pa padmagaṇaprabuddhiḥ ra.vi.4.58; virūḍhiḥ — saṃskāramātraṃ jagadetya buddhyā nirātmakaṃ duḥkhavirūḍhimātram sū.a.193ka/93; cayaḥ — cayena ya āhārasvapnabrahmacaryāsamāpattyupacayena sū.a.233ka/145; pracayaḥ — tadā cittacaittādikalāpasyeva pracayo na syāt ta.pa./677; upacayaḥ — kāyopacayenāpacayānnaupacayikau (ānāpānau) abhi.sphu.164ka/901; vikāsaḥ — nairātmyadarśanena sakalaparyākulatāheturāgādivyapagame prabodhavikāse ca pra.a.102kha/110
  3. = rtas pa puṣṭiḥ — kuśalamūlapuṣṭiriti viśiṣṭakuśaladharmavāsanāpuṣṭiḥ ma.ṭī.284ka/145; paripuṣṭiḥ — tatra hetupariṇāmo yālayavijñāne vipākaniḥṣyandavāsanāparipuṣṭiḥ tri.bhā.149ka/35; poṣaṇam — āpyāyanaṃ tato mantrī poṣaṇaṃ toṣaṇaṃ tataḥ vi.pra.81kha/4.168
  4. spharaṇam, dhmāpanam — sukhavedanīyena sukhavedanānukūlena vāyunā kāyaspharaṇāt kāyadhmāpanāt abhi.sphu.293kha/1144
  5. = rgyas pa nyid vipulatā — api tu tannāmarūpaṃ vṛddhiṃ vipulatāmāpadyeta abhi.sphu.288kha/1134; puṣkalatā — kha dog rgyas pa varṇapuṣkalatā bo.bhū.37kha/43
  6. pā. (ta.) puṣṭiḥ, karmabhedaḥ — śukladhyānamapyaṃbubījāt śāntau puṣṭau ca bhavati vi.pra.77ka/4.156; pauṣṭikam — rājagṛhasya aiśānyāmuttareṇa vā śāntikaṃ pauṣṭikaṃ kartavyam vi.pra.95kha/3.9
  7. nā. bharataḥ, nṛpaḥ — ṛṣabhasya bharataḥ putraḥ ma.mū.305ka/475
  8. nā. bhāratam, granthaḥ — adhyayanamadhyayanāntarapūrvakamiti bhāratādhyayanenānekāntaparicodane vedena viśeṣaṇāditi parihāra ukteḥ pra.a.227.4/493
  9. nā. vyāsaḥ, maharṣiḥ ma.vyu.3467
  10. nā. tiṣyaḥ, bodhisattvaḥ — yathā ca maitreyasya bodhisattvasya tathā siṃhasya tiṣyasya puṣyasya ga.vyū.277kha/347;
  • vi. vistīrṇaḥ — koṣṭhabhavo vāyurnābhipradeśādutthita urasi vistīrṇaḥ ta.pa.143ka/737; āyataḥ — pad+ma'i 'dab ma rgyas pa'i spyan padmapatrāyatākṣaḥ vi.pra.107kha/pṛ.1; vitānaḥ — shing dang shing gel pa dang lcug ma rgyas pa'i tshig drumagulmalatāvitānapadam la.a.69ka/17; pratataḥ — pratataṃ sātatyaprayogitvāt bo.bhū.108ka/139; prasāritaḥ ma.vyu.6840; sphāraḥ — sphāravigrahaḥ a.ka.42.9; visphāraḥ — parasparāṃśupratibaddhatāraṃ visphāratārānikarābhirāmam a.ka.53.30; vipulaḥ — ut+pal rgyas pa'i mig vipulotpalalocanāsu a.ka.10.117; vṛddhaḥ — brāhmaṇakule…ativṛddhayaśasi jā.mā.218/128; pravṛddhaḥ — pravṛddhatṛṣṇo'pyanapetajāḍyaḥ a.ka.54.71; citaḥ — thal gong rgyas pa citāntarāṃsaḥ bo.bhū.193ka/259; upacitaḥ — zlum zhing rgyas pa'i lag pa can vṛttopacitabāhunā kā.ā.3.68; nicitaḥ — iyatī jagatī deva vicitā nicitācalaiḥ…na labhyastadvidho mṛgaḥ a.ka.30.25; ācitaḥ — romāñcacarcācitaḥ…janaḥ a.ka.30.1; phullaḥ — ni tsu la yang rgyas par mthong dṛṣṭāśca phullā niculāḥ kā.ā.2.132; praphullam — pad+ma rgyas pa lta bu praphullakamalopamam a.ka.31.63; utphullaḥ — rab tu dga' ba'i mig rgyas pa praharṣotphullalocanaḥ a.ka.30.31; phullitam ma.vyu.6233; utsiktaḥ — pākotsiktaḥ samaphalabharaḥ a.ka.47.19; utsaktaḥ — bsod nams rgyas pa utsaktapuṇyāḥ a.ka.46.1; pīnaḥ — phyag rgyas pīnau bhujau abhi.a.8.30; pīvaram — sthirapīvarāṇi…mānasāni jā.mā.79/47; paripuṣṭaḥ — prakṛtyā paripuṣṭaṃ ca sū.a.137kha/11; guruḥ — nu ma rgyas pa'i khur dag gis guruṇā stanabhāreṇa a.ka.20.60; unnataḥ — nu ma rgyas pa unnatastanī a.ka.68.86; vikacaḥ — me tog rgyas pa'i char vikacakusumavṛṣṭiḥ a.ka.108.189; niviḍaḥ — me tog tshom bu'i nu rgyas can niviḍastavakastanīṣu a.ka.10.117; vibuddhaḥ — u t+pal rgyas pa'i mig vibuddhanayanotpalam jā.mā.19/9; prabuddhaḥ — ku mu da rgyas pa'i mtsho 'dra saraḥ prabuddhaḥ kumudairiva jā.mā.348/203; saṃpuṣpitaḥ — puṣkariṇī utpalapadmakumudapuṇḍarīkaiḥ …saṃpuṣpitā rā.pa.146ka/144; mukulitam — mig kyang cung zhig rgyas pa kiñcinmukulitekṣaṇām gu.si.
  1. 42/41; ākulaḥ — snying rje rgyas pa karuṇākulaḥ a.ka.17.6; ākulitaḥ — ya mtshan dag gi rgyas pas smras vismayākulito'vadat a.ka.14.85; sphuṭam — nyi ma'i 'od zer reg pas pad+mo'i 'byung gnas rgyas pa bzhin taraṇikiraṇasparśeneva sphuṭaḥ kamalākaraḥ a.ka.38.21; bharaḥ — rgyags pa rgyas pa las madabharāt a.ka.19.28; nirbharaḥ — dga' ba rgyas pa harṣanirbharaḥ a.ka.19.124; udriktam — snying rje rgyas pa kāruṇyamudriktam kā.ā.2.284; ūrjitaḥ — don rgyas nyid ma yin anūrjita evārthaḥ kā.ā.1.61; sphītam — rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca vi.va.134ka/1.23; prājyam — āsādayanti dhīrāḥ prājyaṃ saddharmasāmrājyam a.ka.106.1; uditaḥ — dānapuṇyoditādaraḥ a.ka.17.9; kalilaḥ — mig ni mchi ma'i chu yi thigs kyis rgyas par mi 'gyur ro bāṣpāmbubindukalilā na dṛśo bhavanti a.ka.64.21; pravaraḥ — nirdoṣakāmakusumapravarojjvalasya a.ka.9.70; prabhūtaḥ — 'byor ba rgyas pa'i khyim du prabhūtavibhave gṛhe a.ka.88.4; jṛmbhitaḥ — kiṃ śrīvibhramajṛmbhitena a.ka.59.74; prauḍhaḥ — mngal rgyas pa khur gyis gzir ba prauḍhagarbhabharārditā a.ka.68.59; adhikaḥ — chags pa rgyas adhiko rāgaḥ kā.ā.1. 59; kṛtsnam — dge rgyas śubhakṛtsnāḥ abhi.bhā.166.4/382; pūrṇaḥ — zla ba rgyas pa candraḥ pūrṇaḥ kā.ā.2.239; puṣkalam — varṇapuṣkalasaṃyogāt prapañcaiḥ samudānitam la.a.184kha/153; vikāsi — ekaḥ kathaṃ snāsi vikāsipāṃśusaṃtaptatoyāsu marusthalīṣu a.ka.22.27.

{{#arraymap:rgyas pa

|; |@@@ | | }}