rgyu

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rgyu
# kāraṇam — rang nyid 'ongs pa'i rgyu svaṃ ca āgamanakāraṇam a.ka.47.38; hetuḥ pratyayo nidānaṃ kāraṇaṃ nimittaṃ liṅgamupaniṣaditi paryāyāḥ abhi.sphu./278; nimittam — 'khrul pa'i rgyu dang 'khrul pa ni bhrānternimittaṃ bhrāntiśca sū.a.169kha/61; nidānam — atra rāgādirūpaṃ tatprabhavaṃ vā dharmamuddiśya tatprahāṇāya tannidānātmadarśanavirodhena nairātmyadarśanameva pratipakṣo deśitaḥ ta.pa.302ka/1063; nibandhanam — atrāpi vyavahāranirūḍhiḥ śaktibhedo vā nibandhanamiti sarvaṃ sustham pra.a.91ka/98; upādānam — kiñcidevopādānamupādīyate, yadeva samartham ta.pa.149kha/25; yoniḥ — tvakphalakṛmiromāṇi vastrayoniḥ a.ko.2.6.110; bījam — 'gro ba kun gyi dga' ba'i rgyu jagadānandabījasya bo.a.1.26; *prakāraṇam — asattvaṃ pramuṣitasya prakāraṇamṛṣāvāditve'rthanatvam vi.sū.21kha/26
  1. pā. kāraṇam — rgyu dang 'bras bu'i dngos po kāryakāraṇabhāvaḥ ta.pa.142ka/14
  2. pā. hetuḥ i. kāraṇādayaḥ — kāraṇaṃ sahabhūścaiva sabhāgaḥ samprayuktakaḥ sarvatrago vipākākhyaḥ ṣaḍvidho heturiṣyate abhi.ko.2.49 ii. alaṅkārabhedaḥ — samāsātiśayotprekṣā hetuḥ sūkṣmo lavaḥ kramaḥ kā.ā.2.5; hetuśca sūkṣmaleśau ca vācāmuttamabhūṣaṇam kārakajñāpakau hetū tau ca naikavidhau kā.ā.2.232
  3. = nor rdzas vibhavaḥ — bdag la bcom ldan 'das mchod pa'i rgyu ci yang ma mchis nāsti me vibhavo yena bhagavantamabhyarcayeyam a.śa.153ka/142
  4. = rtsa ba mūlam — yathā mūladravyaprasūtasya hiraṇyādeḥ phalaprabandhasya samabhāve vinaṣṭamapi mūladravyamavinaṣṭamityucyate, tadvat karmāpi ta.pa.89ka/631
  5. upaniṣat — jñānasaṃprayukto yo yogopaniṣadyogasahagataḥ sū.a.166kha/58; upaniṣatsaṃmatā śamathavipaśyanā bodhisattvānāmadhimukticaryābhūmau sū.a.229ka/140
  6. = thabs upāyaḥ — brda'i rgyu dang bral ba'i phyir saṃketopāyavigamāt pra.vā.2.142; saṃketopāyasya vicārasya vigamāt bālānām ma.vṛ.143
  7. anvayaḥ — hitānvayaḥ (phan pa'i rgyu) svaparārtho bodhisattvasya katamaḥ ? samāsataḥ pañcākāro veditavyaḥ anavadyalakṣaṇaḥ anugrāhakalakṣaṇaḥ aihikaḥ āmutrikaḥ aupaśamikaśca bo.bhū.15ka/16
  8. upādānam — ahaṃ bhavatāṃ vṛddhayu(vṛttyu)pādānaṃ ('tsho ba'i rgyu) prajñapayiṣyāmi vi.va.9ka/2.78
  9. vṛttāntaḥ — rgyal po des mchod sbyin las 'byung ba'i cho ga srog chags gsod pa'i rgyu shes nas viditavṛttāntastu sa rājā yajñavihitānāṃ prāṇivaiśasānām jā.mā.121/70;
  10. ātānam ma.vyu.7519; mi.ko.27ka; snam bu sogs kyi gzhung ngam dkyus su gtong rgyu'i skud pa bo.ko. 560
  11. = rgyu ba
  12. = rgyu ma/0. piṇḍaḥ — bres kyi rgyu lālā(śālā)piṇḍaḥ ma.vyu.5608; mi.ko.141ka; kandaḥ — ādyaḥ kandaḥ (dang po'i rgyu) kuśalanalinīmūlabandhaprasūternānāsaṃpannavanavalatāsaṃbhavodyānabhūmiḥ a.ka.107.29.

{{#arraymap:rgyu

|; |@@@ | | }}