rgyun

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rgyun
# = rgyud santatiḥ, pravāhaḥ — sems kyi rgyun cittasantatiḥ pra.a.29-5/66; ta.pa.84kha/621; santānaḥ — dharmanairantaryotpattiḥ santāna ityucyate ta.pa.84kha/621; prabandhaḥ — rnam par shes pa'i rgyun vijñānaprabandhasya ta.pa.91kha/636; prasaraḥ — anyathā hi pratyakṣaṃ sphuṭatsphuliṅgaprakaraprasaroparuddhāntarālam akṛśakṛśānurāśimanubhavato'pi ta.pa.169ka/795
  1. = chu rgyun srotaḥ, jaladhārā — anupūrveṇa vāhyamānaṃ nadīsrotasā jā.mā.312/182; pravāhaḥ — chu bo'i rgyun saritpravāhaḥ a.ka.65.68; dhārā — chu'i rgyun vāridhārā a.ka.21.75; oghaḥ — prativegaughaviplavāt kālavaktrātpravahaṇaṃ muktam a.ka.89. 24; nayanāmṛtaugham a.ka.22.21; vegaḥ — chu'i rgyun nadīvegaḥ a.ka.32.34; nirjharaḥ — saṃtoṣāmṛtanirjhareṇa manasi prāpte śanaiḥ śītatām a.ka.9.82; pūraḥ — khrag gi rgyun raktapūraḥ a.ka.3.160
  2. = phreng ba mālā — hanunakraṃ dantamālā (so rgyun) madhyataḥ śrā.bhū.143kha/372
  3. sāraṇā — da lta bdag gis rgyud mang la/glu dbyangs rgyun ni rab tu sbyar mayā samprati vīṇāyāṃ yojitā gītasāraṇā a.ka.80.6.

{{#arraymap:rgyun

|; |@@@ | | }}