rigs min

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rigs min
* kri. na yujyate — de phyir rig byed la yang ni/ /rang las tshad ma nyid rigs min// tasmāt svataḥ pramāṇatvaṃ vedasyāpi na yujyate ta.sa.113ka/978; de lta yin na sa 'dzin sogs/ /rgyas par 'gyur ba rigs pa min// pracayo bhūdharādīnāmevaṃ sati na yujyate ta.sa.72kha/678; nopapadyate — brtan pas de ni yul gzhan du/ /phyin par rigs pa ma yin no// na hi deśāntaraprāptiḥ sthairye tasyopapadyate ta.sa.93kha/851; 'dre bar gyur pas de nyid du/ /rnam pa gnyis 'di rigs ma yin// sāṅkaryaṃ tattvato nedaṃ dvairūpyamupapadyate ta.sa.63ka/596;
  1. anyāyaḥ — rigs pa ma yin pa'i mi mthun pa'i phyogs kyis rigs pa'o// anyāyavipakṣeṇa nyāyaḥ abhi.bhā.49ka/1059
  2. ayogaḥ — de yang brtag pa'i dngos po nyid rab tu rnam par 'byed pa ste/ rigs pa dang rigs pa ma yin pas bskyed pa dang gzhan pa'o// sā'pyupaparīkṣya eva vastuni pravicayo yogāyogavihito'nyathā veti tri.bhā.155kha/54; sngar bshad gnod pa rigs min par/ /rgyas par bsgrub par byas pas na// pūrvoktabādhakāyoge sādhite tu savistaram ta.sa.128kha/1103.

{{#arraymap:rigs min

|; |@@@ | | }}