rnam par chad pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rnam par chad pa
* saṃ. vicchedaḥ — gal te sgra thams cad du song ba yin na ji ltar 'di bum pa la sogs pa bzhin du yul rnam par chad pa sna tshogs pa nyid du dmigs te nanu ca yadi sarvagataḥ śabdaḥ, kathamasya ghaṭāderiva deśavicchede nānātvamupalabhyate ta.pa.147kha/746; sngon gyi 'du byed la ltos can/ /shes pa bar du chod pa yi/ /rnam shes las kyang skye 'gyur bas/ /gnyid kyis de ni rnam chad min// pūrvasaṃskārasāpekṣaṃ jñānaṃ vyavahitādapi vijñānājjāyate tasya na vicchedo'sti middhataḥ pra.a.70kha/78;

{{#arraymap:rnam par chad pa

|; |@@@ | | }}