rten

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rten
*kri. (varta., vidhau ca; aka.; dØ8) bhavi., bhūta ca) samāśrayate — gcig pa dang tha dad pa dang yod pa dang med par lta ba la rten to// ekatvānyatvanāstyastitvadṛṣṭiṃ samāśrayante la.a.91kha/38; saṃśrīyate — gang gi tshe/ /dang po'i phyogs rten yadyādyaḥ pakṣaḥ saṃśrīyate ta.sa.6kha/87;
  • saṃ.
  1. = gzhi ādhāraḥ — ci'i phyir bcom ldan 'das kyis tshul khrims rtsa ba'i don du gsungs she na/ rtsa ba'i don ni gzhi'i don dang rten gyi don yin kena kāraṇena bhagavatā śīlaṃ mūlaśabdenoktam ? pratiṣṭhārthaṃ ādhārārtho mūlārthaḥ śrā.bhū.22ka/53; byed pa po dang las kyi bya ba la gzhir 'gyur ba gang yin pa ni rten yin no// ādhāro dhāraṇātkarttṛkarmaṇoḥ pra.a.73kha/81; 'dzin pa'i phyir rten yin no// dhāraṇādādhāraḥ pra. a.73ka/81; pratiṣṭhā — ji ltar nags tshal dang ni lus can ri bo dang/ /chu bo rnams kyi rten ni kun nas sa yin pa// yathā pratiṣṭhā vanadehiparvatapravāhinīnāṃ pṛthivī samantataḥ sū.a.195ka/96; byang chub sems dpa'i tshul khrims kyi sdom pa ni rten no// bodhisattvaśīlasavaṃrapratiṣṭhaḥ sū.a.139kha/16; āśrayaḥ — mtshon pa ni rnal 'byor gyi sa rnam pa lnga ste/ gzhi dangrten to// …rten ni gnas gzhan du gyur pa'o// lakṣaṇā punaḥ pañcavidhā yogabhūmiḥ ādhāra…āśrayaśca … āśraya āśrayaparāvṛttiḥ sū.a.172kha/65; samāśrayaḥ — de dag gi rten zhes tshig rnam par sbyar ro// teṣāṃ samāśraya iti vigrahaḥ ta.pa.142kha/14; niśrayaḥ — rgyu dmigs nas ni dga' ba dang/ /rten la de rjes dran pa dang/ /'bras bu thun mong 'dod pa dang/ /ji ltar byang chub bzhin mos pa'o// hetūpalabdhituṣṭiśca niśrayatadanusmṛtiḥ sādhāraṇaphalecchā ca yathābodhādhimucyanā sū.a.176ka/70; saṃśrayaḥ — dngos po kun gyi de kun kyang/ /phan tshun med la brten pa ste/ /des na gzhan sel yul can dang/ /gang la dngos dang 'brel yod pa/ /dngos po med (rnyed ) pa'i rten yin te// sa ca sarvaḥ padārthānāmanyonyābhāvasaṃśrayaḥ tenānyāpohaviṣayo vastulābhasya saṃśrayaḥ yatrāsti vastusambandhaḥ pra.vṛ.286ka/28; sanniśrayaḥ — 'khrul pa'i rten bhrānteśca saṃniśrayaḥ sū.a.168ka/59; de lta bas na sems bskyed pa de ni byang chub sems dpa'i bslab pa rnams kyi rten yin te tasmātsa citotpādo bodhisattvaśikṣāyāḥ sanniśrayaḥ bo.bhū.8ka/9; adhiṣṭhānam — dbang po'i rten indriyādhiṣṭhānam bo.bhū.35ka/44; pratiṣṭhānam — de ltar chos thams cad ni rten med pa'i rtsa ba la gnas pa'o// iti hyapratiṣṭhānamūlapratiṣṭhitāḥ sarvadharmāḥ śi.sa.146kha/140; avasthānam — rten la 'jug pa ni rten la gnas par bya ba gnas pa ste avasthānavṛttirādheyasyādhāre vyavasthānam abhi.sa.bhā.105ka/141
  2. gatiḥ — sems can rten med pa rnams kyi rten du 'gyur agatikānāṃ sattvānāṃ gatirbhaviṣyasi a.sā.392kha/222; phan dang bde dang skyob pa dang/…/tha ma rten gyi mdzad pa ste/ /'di ni byed pa'i mtshan nyid yin// hitaṃ sukhaṃ ca trāṇaṃ ca…paścimaṃ gatikāritramidaṃ kāritralakṣaṇam abhi.a.4.28; dbang po las 'das khas blangs la/ /de las gzhan pa'i rten yod min// atīndriyatvopagame gatiranyā na vidyate pra.a.196kha/211; pratiśaraṇam — mgon med pa sdug bsngal ba bkren pa rten med pa rnams la mgon yod par byed pa dang anāthānāṃ ca duḥkhitānāṃ kṛpaṇānāmapratiśaraṇānāṃ sanāthakriyayā bo.bhū.150kha/194; yid kyi dbang po ni dbang po lnga po 'di dag gi spyod yul dang yul nyams su myong ba yin zhing/ yid kyi dbang po ni 'di dag gi rten yin no// mana eṣāṃ pañcānāmindriyāṇāṃ gocaraviṣayaṃ pratyanubhavati, manaścaiṣāṃ pratiśaraṇam abhi.bhā.85ka/1200; pratisaraṇam — rten yid la byed pa pratisaraṇamanaskāraḥ sū.a.178ka/72; rten med pa niḥpratisaraṇaḥ sū.a.206kha/109; rten yod sapratisaraṇaḥ bo.bhū.94kha/121
  3. avalambanam — ltung ba dag la nye ba 'dir/ /rten ni rab tu bsam par mdzod// āsanne'sminnipatane cintyatāmavalambanam a.ka.173kha/78.6; ālambaḥ — rton (rten ) med yid la re ba yis/ /ngal gso thob par ma gyur to// nāsādayati viśrāntiṃ nirālambo manorathaḥ a.ka.22kha/52.32; ālambanam — rten ni rnam par chad pa'i tshe/ /gang zhig bya la brtan pa'i yid// vicchinnālambane kāle yatkartavyadṛḍhaṃ manaḥ a.ka.63kha/6.122
  4. adhikaraṇam — de dag mi brjod pa ste/ mi ston cing gzhan rnams la go bar mi byed pa'i phyir rgol ba ni pham pa'i rten yin no// teṣāmanudbhāvanamapratipādanaṃ prativādinaḥ parājayādhikaraṇam vā.nyā.336kha/67; āspadam — de phyir med don sgro 'dogs pa/ /brjod bya tha dad can blo ni/ /tha dad med don mngon 'dod can/ /sgra la'ang ldog pa'i rten yin no// tasmādanarthāskandinyo'bhinnārthābhimateṣvapi śabdeṣu vācyabhedinyo vyatirekāspadaṃ dhiyaḥ pra.vā.2.117
  5. āsanam — gru la ni ru skya'o// de 'dzin pa'i rten la yang ngo// karṇasya nāvi āsanasya ca taddhāraṇārthasya vi.sū.37ka/46; pīṭham — rkang rten pādapīṭham jā.mā.124kha/143; dra. rgyab rten/
  6. = rten pa āśritaḥ, āśrayaprāptaḥ — gnyen dang mdza' bshes rten dang phongs rnams dang/ …/'byor pa des ni rab tu tshim byas pa// bandhumitrāśritadīnavargān…prahlādayāmāsa tathā(tayā) samṛddhyā jā.mā.30kha/36
  7. tīrtham, puṇyasthānam — dam pa yon tan mchog ldan pa/ /gang na gnas pa de dag nyid/ /bkra shis yid du 'ong ba dang/ /de nyid rten dang dka' thub tshal// nivasanti hi yatraiva santaḥ sadguṇabhūṣaṇāḥ tanmaṅgalyaṃ manojñaṃ ca tattīrthaṃ tattapovanam jā.mā.164ka/189
  8. = gnas kulam — lha rten rnams su phyugs gsod pa sbyin par yang mi byed do// na ca devakuleṣu paśuvadhamanuprayacchati bo.bhū.63kha/82
  9. = lus āśrayaḥ, śarīram — snyoms par 'jug pa rten dang bcas pa zhes bya ba ni snyoms par 'jug pa lus dang bcas pa'o// samāpattiṃ sāśrayamiti samāpattiṃ sātmabhāvam abhi.sphu.91ka/765;

{{#arraymap:rten

|; |@@@ | | }}