rtogs

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rtogs
*kri.
  1. (saka.; avi.) i. (varta.) vetti — de'i 'og tu don gyis go bas gnyis la brten pa'i nus pa rtogs tataśca paścādarthāpattyā dvayāśritāṃ…śaktiṃ vetti ta.pa.197kha/861; aveti — ji ltar yi ger chags pa rnams/ /nga yi de bzhin nyid mi rtogs// akṣarasaṃsaktāstattvaṃ nāventi māmakam la.a.185ka/154; budhyati — de dag rtog pa tsam yin par/ /gang gis rtogs pa de 'grol lo// kalpanāmātramevedaṃ yo budhyati sa mucyati la.a.159ka/107; vidhyati — rab kyi rtsal gyis rnam par gnon pa gang 'di lta bu'i shes rab dang ldan pas nges par rtogs pa des ni khams gsum rtogs so// yaḥ suvikrāntavikrāmin evaṃrūpayā prajñayā samanvāgato vidhyati, sa traidhātukaṃ vidhyati su.pa.25ka/4; pratividhyati — rtogs zhes bya ba ni mngon du byed ces bya ba'i tha tshig ste pratividhyatīti sākṣātkarotītyarthaḥ ma.ṭī.238ka/77; avagacchati — gtan tshigs la sogs rtogs zhes bya ba dang 'brel to// hetvādīnavagacchatīti sambandhaḥ ta.pa.40ka/528; ṛcchati — bdag nyid rtogs pa de shes pa ni ma yin te na tu svayamātmānamṛcchati pratipadyate ta.pa.117kha/686; pratyeti — ji ltar rjes su dpag pas de 'das pa dang ma 'ongs pa la sogs pa nyid du rtogs pa yathā tadanumānamatītānāgatāditvena pratyeti pra.a.106kha/114; der ni slu ba'i phyir tshad ma ma yin pa nyid du rtogs pa yin no// tatra visaṃvādādaprāmāṇyaṃ pratyeti ta.pa.249ka/972; avasyati — de'i tshe glen pa de ni shing sha pa ring po nyid shing sha pa tha snyad kyi rgyu mtshan ma (?) yin par rtogs pa (?) tadāsau jāḍyācchiṃśapāyā uccatvamapi vṛkṣavyavahārasya nimittamavasyati nyā.ṭī.51ka/106; budhyate — de ni yul de na gnas pa'i du ba'i rtags de nyid kyis gang gi tshe me de nyid dus gzhan du rtogs sa taddeśasthena tenaiva dhūmādinā liṅgena tamevāgniṃ kālāntareṇa yadā budhyate ta.pa.35ka/517; avabudhyate — don gyis go bas rtogs so// arthāpattyā'vabudhyante ta.pa.197kha/861; ta.pa.247ka/209; prapadyate — rjes su brjod phyir des na 'di/ /rang nyid kyis don rtogs ma yin// anuvādānna tenāsau svayamarthaṃ prapadyate ta.sa.53kha/522; pratipadyate — gang gi tshe rang nyid don rtogs pa yadā svayamevārthaṃ pratipadyate pra.a.6ka/8; zhing pas 'bras bus sa bon dang sa bon gyis 'bras bu rtogs pa lta bu yathā kārṣakaḥ phalena bījaṃ pratipadyate, bījena vā phalam abhi.sphu.275kha/1101; pratīyate — brjod par 'dod pa de yang de'i 'bras bu yin pa'i phyir tshig las rtogs kyi sā ca vivakṣā tatkāryatvād vacanāt pratīyate ta.pa.45kha/540; gamayati — don dang 'brel ba kho nas don rtogs kyi/ sgras ni ma yin no// don dang 'brel ba med pa'i phyir ro// tathā hi artha eva pratibandhārthaṃ gamayati, nābhidhānam; arthapratibandhavikalatvāt vā.ṭī.99ka/59; pratyāyayati — nga ni gzhan la ma zhugs so zhes rtogs pa yin te anyatrāhanna pravṛttamiti…pratyāyayati pra.a.159kha/173; vibhāvayati — smra ba po 'di bdag nyid kyis rtogs pa yang ma yin te nāpi svayaṃ vaktā vibhāvayati ta.pa.204ka/877; gamyate — dbang po yis ma rtogs pa ni ma yin nam zhes bya ba la/ 'on kyang rtogs pa kho na'o// gamyante nendriyairiti api tu gamyanta eveti ta.pa.13ka/472; avagamyate — ji ltar ni ji bzhin du'o// de dag gi dbye ba'i khyad par shes pa ni rtogs pa'o// yadvadyathā tayorbhedo viśeṣaḥ pratīyate avagamyate bo.pa.51kha/12; mtho ris 'dod pas mchod sbyin bya'o zhes bya ba'i tshig 'di las mtho ris 'byung ngam mi 'byung snyam pa'i the tshom kyis rtogs pa ma yin te na ca svargakāmo yajetetyato vacanāt sandigdhamavagamyate—bhavati vā svargaḥ, na vā bhavatīti ta.pa.42ka/533; adhigamyate — gang gis dang gang rtogs pa yena yadadhigamyate ra.vi.84ka/19; vedyate — ji ltar de yi bdag nyid lus/ /gzhan dag gis ni gsal bar rtogs// tādātmye hi yathā kāyo vispaṣṭaṃ vedyate paraiḥ ta.sa.69kha/655; pravedyate — sems kyis dpyod sogs dus su yang/ /de ni rnam par gsal bar rtogs// cintotprekṣādikāle ca vispaṣṭaṃ yā pravedyate ta.sa.45ka/450; prajñāyate — gtan 'bar ba med par rtogs pa'o// atyantamanujjvalanaṃ prajñāyate ra.vi.99kha/46; īkṣyate — tshogs las gzhan pa'i gcig po ni/ /'gas kyang rtogs pa yod ma yin// samudāyāt parastveko naiva kenacidīkṣyate pra.a.19ka/22; ūhyate — des na ci phyir der brten pa/ /tshu rol mdzes min cis mi rtogs// tatrāśritaṃ kutastena nehāśobhanamūhyate pra.a.51kha/59; avadhāryate — rig sngags la sogs dpe rnams kyis/ /sems ni rtogs par mi nus te// vidyādibhiśca dṛṣṭāntaiścittaṃ naivāvadhāryate la.a.187ka/157; upalakṣyate — byed pa gzhan dang gzhan mi 'dra ba gzhan ni 'ga' yang rtogs pa ma yin pa na kadācidaparāparavilakṣaṇavyāpārarūpatā paropalakṣyate pra.a.28kha/33; vibhāvyate — de yi brtul zhugs la sogs kyi/ /nges pa tshul 'chos nyid du rtogs// vratādiniyamastasya dambha eva vibhāvyate a.ka.80ka/8.9 ii. (vidhau) = rtogs shig īkṣeta — gzhan kha cig gis gzhung ngam don 'di mthong zhing rtogs na kaścidanyaḥ paśyedīkṣeta enaṃ granthamarthaṃ vā bo.pa.45ka/4; avekṣatām — so sor rtogs shig pratyavekṣasva śrā.bhū.23kha/57; nirīkṣatām — lam der bzhud nas rtogs shig gatvā ca mārgaṃ nirīkṣasva kā.vyū.223ka/285; āgamitaṃ kuru — legs par rtogs shig svāgamitaṃ kuru vi.va.212kha/1.87
  2. (rtog pa ityasyāḥ vidhau) = rtogs shig vikalpayet — lus dang longs spyod gnas 'dra bar/ /srid pa gsum la ma rtogs shig/ dehabhogapratiṣṭhābhaṃ tribhavaṃ na vikalpyet la.a.171kha/130; prakalpayet — cha shas med pa'i dngos po yi/ nus pa phyi nas su zhig rtogs// ko hyanaṃśasya vastunaḥ …śaktiṃ paścāt prakalpayet ta.sa.103ka/908; upaparīkṣeta — sad nas ji 'di bden nam/ 'on te brdzun snyam du rtog// pratibuddhaśca sannevamupaparīkṣeta, ‘kimidaṃ satyamuta mithyā’ iti la.a.140kha/87;

{{#arraymap:rtogs

|; |@@@ | | }}