rtsol ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rtsol ba
* kri. (varta., vidhau; saka.; brtsal ba bhavi., bhūta.) īhate—de skad grangs can phyugs las gzhan/ /ngo mtshar bcas pa su brjod rtsol// etatsāṃkhyapaśoḥ ko'nyaḥ salajjo vaktumīhate pra.a.119kha/128; samīhate — gang lasde skad dusmra bar rtsol ba yin gyi kuto bhavataḥ…evaṃ vaktuṃ samīhate pra.a.120ka/128; vyāyacchate—de sdig to dang mi dge ba'i chos ma skyes pa rnams mi skye ba'i phyir dad pa skyed do/ /rtsol lo// so'nutpannānāṃ pāpakānāmakuśalānāṃ dharmāṇāmanutpādāya chandaṃ janayati vyāyacchate da.bhū.205ka/24
  • saṃ.
  1. = 'bad pa yatnaḥ — de dag ni 'ga' zhig tu 'jug pa'am rtsol ba byed pa ma yin no// na hi te kvacitpravartante yatnaṃ vā kurvanti pra.a.128ka/137; prayatnaḥ — de'i tshe rlung 'byin pa dang 'dren pa rtsol ba med par yang 'gyur ro// tadā preraṇākarṣaṇe vāyoḥ prayatnena vinā syātām pra. a.62ka/70; rtsol bas bsgribs pa bsal ba'i phyir prayatnādāvaraṇavigamāt pra.a.38kha/44; samudyogaḥ — de dag rab tu 'jigs gyur kyang/ /bkres skom ngal bas nyams smad cing/ /mi dga' 'jigs pas spa gong bas/ /bros par rtsol ni ma nus so// te viṣādaparītatvāt kṣuttarṣaśramavihvalāḥ nāpayānasamudyogaṃ bhaye'pi pratipedire jā.mā.180ka/209; vyavasāyaḥ — de ni snying rjes rnam par bskyed pa dang/ /dpa' ba'i shugs kyis rtsol ba drag por gyur// kṛpayā'bhivivardhitaḥ sa tasya vyavasāyaḥ paṭutāṃ jagāma śauryāt jā.mā.160ka/184; vyāyāmaḥ — yang dag pa'i rtsol ba la sogs pa ni go rims bzhin du shes bya'i sgrib pa dang lam kyi sgrib pa dang yon tan khyad par can gyi sgrib pa'i gnyen po sgom pa ste pratipakṣasya bhāvanā samyagvyāyāmādayo yathākramaṃ jñeyāvaraṇasya mārgāvaraṇasya ca vaiśeṣikaguṇāvaraṇasya ca sū.vyā.228kha/139; samārambhaḥ — de slad khyim gyi rtsol ba 'di/ /yu cag gis ni gtong bar 'os// tasmād gṛhasamārambhastyāgayogyo'yamāvayoḥ a.ka.87kha/63.57
  2. = brtson 'grus vīryam — dpa' snying brtan la rtsol ba drag po yis/ /yid du 'ong ba'i 'gram du ma nyams phyin// sattvocchrayādaskhalitoruvīryaḥ kūlaṃ yayau tasya manonukūlam jā.mā.152ka/175
  3. = byed pa āyāsaḥ, kriyā—rgyu dang 'bras bu rtsol ba la/ /sgro 'dogs med cing skur 'debs med// punarhetuphalāyāsānāropānapavādataḥ ma.vi.14ka/112
  4. = rtsol ba nyid autsukyam — lhun gyis grub pa'i chos nyid thob cing lus dang ngag dang sems kyi rtsol ba thams cad dang bral te anābhogadharmatāprāptaḥ kāyavākcittautsukyāpagataḥ da.bhū.240ka/42
  • pā.
  1. vyāyāmaḥ i. upāyabhedaḥ — thabs rnam pa bzhi'dun pa dang rtsol ba dang dad pa ni 'bad par byed pa'i thabs te caturvidha upāyaḥ…chando vyāyāmaḥ śraddhā vyāvasāyikaḥ upāyaḥ sū.vyā.227ka/137 ii. prahāṇasaṃskārabhedaḥ — spong ba'i 'du byed brgyad po de dag ni rnam pa bzhir rig par bya ste/ 'di lta ste/ 'bad pa ni 'dun pa dang rtsol ba dang dad pa'o// te punaraṣṭau prahāṇasaṃskārāścaturdhā kriyante tadyathā vyāvasāyikaśchandavyāyāmaśraddhāḥ abhi.sa.bhā.63kha/87
  2. ābhogaḥ — des ni brda dang rtsol ba sogs/ /nang gi yan lag rjes 'jug phyir/ /bum pa 'degs dang spyi dang ni/ /grangs sogs blo ni bshad pa yin// etena samayābhogādyantaraṅgānurodhataḥ ghaṭotkṣepaṇasāmānyasaṃkhyādiṣu dhiyo gatāḥ pra.vā.118kha/2.6; gal te gsal ba med kyang brdar rtsol ba tsam las thams cad la spyi'i blo 'byung ba ma yin na ni yadi vyaktyabhāve'pi samayābhogamātrataḥ sarvatra sāmānyabuddhirna syāt pra.a.172ka/187

{{#arraymap:rtsol ba

|; |@@@ | | }}