rtsom pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
rtsom pa
* kri. (varta., saka.; brtsam bhavi., brtsams bhūta., rtsoms vidhau)
  1. ārabhati — thams cad mkhyen nyid re ba phyir zhing brtson 'grus shin tu brtan 'dir rtsom// bhūyo vīryamihārabhanti sudṛḍhaṃ sarvajñatākāṅkṣiṇaḥ rā.pa.233kha/127; ārabhate — ston pa'i che ba'i bdag nyid shes par bya ba'i phyir de la yon tan brjod pa sngon du 'gro ba'i phyag 'tshal ba rtsom mo// śāsturmāhātmyajñāpanārthaṃ guṇākhyānapūrvakaṃ tasmai namaskāramārabhate abhi.bhā.26kha/3; upakramate — de'i ltar na yang thal bar 'gyur ba 'di nyid ci'i phyir 'byung bar mi 'gyur zhe na/ de'i phyir khyad par bstan pa'i don du rtsom pa tasyāpi kasmādeva sarvaprasaṅgo na bhavatītyataḥ pratipādayituṃ viśeṣamupakramate ta.pa.142kha/737; prārabhyate — 'byung ba rnams 'byung ba gzhan mi rtsom mo/ /phan tshun mi 'thun pa'i rang gi mtshan nyid pas na bye brag mi rtsom mo// na punarbhūtāni bhūtāntaramārabhante parasparavilakṣaṇasvalakṣaṇānna viśeṣaḥ prārabhyate la.a.137kha/84
  2. ārabheta — de dag gis bsod nams mngon par spel ba rtsom mo// ebhiḥ… puṇyavṛddhimārabheta śi.sa.159ka/152
  • saṃ.
  1. = mgo 'jug pa ārambhaḥ — rtsom pa'i phyogs su de dag bstan pas ci zhig bya zhe na tat kimetairārambhapradeśe uktaiḥ nyā.ṭī.37ka/13; gzugs ni 'dod pa rgyas ldan zhing/ /lang tsho gsar pa rtsom tshe de/ /longs spyod rtsom la chags bral bas/ /chags bral nyid la mngon phyogs gyur// sa nave yauvanārambhe rūpakandarpahāsini bhogodyogavirāgeṇa vairāgyābhimukho'bhavat a.ka.210ka/87.4; bu mo bag ma'i dga' ston dag/ /rtsom pa'i chas ni rab tu bstar// sutāpariṇayārambhasambhāraḥ samavartata a. ka.302kha/108.98; prārambhaḥ — bstan bcos mdzad pa rnams rab tu byed pa rtsom pa la ni brjod par bya ba la sogs pa'i log par ston pa'i dgos pa ma mthong la śāstrakṛtāṃ tu prakaraṇaprārambhe na viparītābhidheyādyabhidhāne prayojanamutpaśyāmaḥ nyā.ṭī.37ka/14; gal te dang po nas de'i rtsom pa zhig med na yadi tasyāditastatprārambho nāsīt abhi.sphu.158ka/886; samārambhaḥ — 'byor pa 'gran pa las 'khrungs pa/ /khon gyi mes gdungs de dag gi/ /yid ni g.yul dag rtsom pa la/ /lhag par rab tu dga' bar gyur// tayorvibhavasaṅgharṣodbhūto vairāgnitaptayoḥ abhūd yuddhasamārambhasambhārarabhasaṃ manaḥ a.ka.156ka/16.20; prakramaḥ — nye ba'i rgyu med pa yang de'i rgyu med pa'i phyir te/ de ltar na rgyu'i rtsom pa 'di ni thog ma med pa yin no// sannidhānakāraṇābhāvo'pi tatkāraṇābhāvata ityanādireṣa hetuprakramaḥ pra. a.104kha/112; upakramaḥ — skyabs su 'gro bar khas blang ba'i tshig rtsom pa dang dge bsnyen nyid dang dge tshul nyid du khas blang ba'i tshig bya'o// śaraṇagatyabhyupagamavacanopakramamupāsakatvaśrāmaṇeratvābhyupagamavacanaṃ kurvīta vi.sū.1ka/1; vidhā — mi skyo lung las 'dir rtsom zhing/ /der mthar phyin zhes 'byung phyir ro// asaṃvegādiha vidhā tatra niṣṭheti cāgamāt abhi.ko.20kha/6.55; rtsom pa ni mgo 'jug pa ste/thabs zhes bya ba'i tha tshig go// vidhānaṃ vidhā, upāya ityarthaḥ abhi.sphu.212kha/988; upakramaṇam — kho bo cag gis gzhung shin tu rgyas par bkod pas tshig re re nas brjod nas sun 'byin pa rtsom pa gang yin pa de ni ngal bar byed pa 'ba' zhig tu zad de yadidamasmākamatigranthavistarasandarbheṇa pratipadamuccārya dūṣaṇopakramaṇam, tatkevalamāyāsaphalameva ta.pa.225kha/166
  2. = 'bad pa udyamaḥ — 'on kyang yid bzhin nor thob slad/ /bdag gi rtsom pa chen po 'di// kiṃ tu cintāmaṇiprāptyai vipulo'yaṃ mamodyamaḥ a.ka.352kha/47.18; mgo chen zhes pa'i ri bo la/ /rtsom pa chen po dag gis 'dzegs// urumuṇḍābhidhaṃ śailamāruroha mahodyamaḥ a.ka.156ka/71.13; udyogaḥ — gang zhig rtsom pa la sdang zhing/ /drag po'i snyom las dag la dga'// udyogadveṣiṇastīvramālasyaṃ yasya vallabham a.ka.176kha/79.12; abhiyogaḥ — dge ba'i chos sgom pa la bar chad med par brtson pa'i phyir kuśalabhāvanānirantarābhiyogāt sū.vyā.189kha/87; yatnaḥ — shes dang rtsom sogs dang 'brel ba/ /de la byed pa po nyid brjod// jñānayatnādisambandhaḥ kartṛtvaṃ tasya bhaṇyate ta.sa.8ka/102; prayāsaḥ — rtsom pa thams cad 'bras bu med pa yin no// sarvo viphala eva prayāsaḥ ta. pa.156kha/766
  3. = bya ba saṃrambhaḥ, vyāpāraḥ — dbang po ste gzugs la sogs pa'i yul thob par byed pa mig la sogs pa'o// de dag gi rtsom pa ni bya ba ste upanetāraḥ rūpādīnāṃ viṣayāṇāṃ prāpayitāraścakṣurādayaḥ, teṣāṃ saṃrambhaḥ vyāpāraḥ ta.pa.206ka/128; yang yang las rlabs rtsom pa yis/ /rab skyed 'khrugs pa'i rnam 'phrul can/ /dpal rnams ri gzar chu bo bzhin/ /bgrod pa dag ni su yis bzlog// muhuḥ karmormisaṃrambhasambhavakṣobhavibhramāḥ gacchantyaḥ kena vāryante śailakulyā iva śriyaḥ a.ka.5kha/50.45
  4. praṇayanam — re zhig rang gi don du gzhung rtsom pa yang ma mthong la nanu nātmārthaṃ granthapraṇayanaṃ dṛṣṭam bo.pa.44kha/4; nibandhanam — gal te rang gzhung ma bstan kyang/ /rang nyid kyis don shes 'dod na/ /rang gis snyan ngag rtsom pa yin/ /snyan ngag mkhas kun kun mkhyen 'gyur// svagrantheṣvanibaddho'pi vijñāto'rtho yadīṣyate sarvajñāḥ kavayaḥ sarve syuḥ svakāvyanibandhanāt ta.sa.114kha/994
  5. = rtsom pa nyid ārambhakatā — brtsal ma thag tu byung ba'i shes pa kho na 'bras bu yin te/ so sor brtags pas 'gog pa la sogs pa de rtsom par byed pa zhes bya ba dgag par dang sbyar ro// prayatnānantarajñānabhavaṃ (meva bho.pā.) kāryaṃ tasyārambhakatā pratisaṅkhyādinirodhāderna siddheti sambandhaḥ ta.pa.208ka/885
  6. ākṣepaḥ — dper na sangs rgyas rtsom pa'i mdo las tadyathā buddhākṣepasūtre abhi.sa.bhā.109ka/146
  • bhū.kā.kṛ.
  1. ārabdhaḥ — gang phyir de ni rdul phran gyis/ /rtsom par gzhan dag gis khas blangs// yataḥ paramāṇubhirārabdhaḥ sa parairupagamyate ta.sa.73ka/681; sprin gyi rtsom pa'ang rang bzhin gyis/ /skad cig gnyis par mi gnas so// kṣaṇadvayaṃ na tiṣṭhanti ghanārabdhānyapi svayam kā.ā.333ka/2.329; prārabdhaḥ — rtsom pa'i don rab tu ma bsgrubs pa nyid kyi phyir ro// prārabdhārthāsādhanāt vā. nyā.327kha/14
  2. prakrāntaḥ — gang phyir 'dir ni don gzhan dag/ /de yi chos mtshungs bstan byas nas/ /ya mtshan rtsom pa 'gog byed pa/ /'di ni don gzhan 'gog pa'o// ayamarthāntarākṣepaḥ prakrānto yannivāryate vismayo'rthāntarasyeha darśanāt tatsadharmaṇaḥ kā.ā.327kha/2.163

{{#arraymap:rtsom pa

|; |@@@ | | }}