sems

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
sems
* saṃ.
  1. cittam i. = yid manaḥ — sogs pas na sems so// cinotīti cittam abhi.sphu.276kha/1105; sems ni don tsam 'dzin pa'o// cittamarthamātragrāhi nyā.ṭī.43kha/64; 'od srungs sems ni gzugs med pagnas med pa'o// cittaṃ hi kāśyapa arūpam … aniketam śi.sa.130kha/126; byang chub kyi sems bodhicittam ga.vyū.309kha/396; cetaḥ — brtson 'grus ni sems mngon par spro ba'o// vīryaṃ cetaso'bhyutsāhaḥ abhi.bhā.65kha/191; zang zing med pa'i sems kyis bslab pa rnams'dzin du 'jug pa śikṣāsu…nirāmiṣeṇa cetasā samādāpanā bo.bhū.118ka/152; manaḥ — rkang pa'i mthe bo gcig la sems gtad nas ekasmin pādāṅguṣṭhe mana upanibadhya abhi.sphu.162ka/896; buddhiḥ — lus ngag sems kyi gnas ngan len// kāyavāgbuddhivaiguṇyam pra.vā.113ka/1.144; hṛd — zhe sdang zug rngu'i sems 'chang na/ /yid ni zhi ba nyams mi myong// manaḥ śamaṃ na gṛhṇāti…dveṣaśalye hṛdi sthite bo.a.14kha/6.3; hṛdayam — bdag tu lta ba yod na nga rgyal sems dang bral bar mi 'gyur la// nāhaṅkāraścalati hṛdayādātmadṛṣṭau tu satyām ta.pa.314ka/1095; vijñānam — de nas byang chub sems dpa' sems rno bas zug rngu dbyung ba'i thabs bsams te atha bodhisattvaḥ paṭuvijñānatvādvicintya śalyoddharaṇopāyam jā.mā.210kha/246; jā.mā.151ka/174 ii. = kun gzhi rnam shes ālayavijñānam — de la sems ni kun gzhi'i rnam par shes pa'o// tatra cittamālayavijñānam sū.vyā.249kha/167
  2. = bsam pa cintā — thams cad las ni sems bsdus nas/ /nang gi bdag nyid g.yo med par/ /gnas na'ang mig gis gzugs dag ni/ /mthong ba'i blo de dbang skyes yin// saṃhṛtya sarvataścintāṃ stimitenāntarātmanā sthito'pi cakṣuṣā rūpamīkṣate sākṣajā matiḥ pra.vā.123ka/2.124; bhāvaḥ — nang gi sems 'jam pos tshar gcad pa dang snigdhena cāntarbhāvena vinigrahe bo.bhū.79ka/101; rgyal po de sems rab tu gdug pas praduṣṭabhāvāttu sa rājā jā.mā.168kha/194; manorathaḥ — sems can de dag nyid la sngon/ /rang gi don du 'di 'dra'i sems/ /rmi lam du yang ma rmis na/ /gzhan gyi don du ga la skye// teṣāmeva ca sattvānāṃ svārthe'pyeṣa manorathaḥ notpannapūrvaḥ svapne'pi parārthe sambhavaḥ kutaḥ bo.a.3ka/1.24
  3. = sems dpa' sattvaḥ — dpag med don grub rdo rje sems// amitaprabha amoghasiddhi vajrasattvaḥ he.ta.23ka/76; rdo rje can dang rdo rje sems/ /rdo rje 'jigs byed dbang phyug dang// vajrī vajrasattvaśca vajrabhairava īśvaraḥ vi.pra.140kha/1, pṛ.40
  4. cetanā — sngags kyis rmongs par byas pa bzhin/ /bdag la 'dir sems med du zad// atra me cetanā nāsti mantrairiva vimohitaḥ bo.a.9ka/4.27; srog gi rlung rnams dag gi rten ni sems yin no// cetanā prāṇavāyorādhāraḥ vi.pra.228ka/2.19; caitanyam — gal te sems 'byung ba dang rngub pa'i 'bras bu yin na/ de'i tshe rlung 'byin pa dang 'dren pa rtsol ba med par yang 'gyur ro// yadi prāṇāpānakāryaṃ caitanyam, tadā preraṇākarṣaṇe vāyoḥ prayatnena vinā syātām pra.a.62ka/70

{{#arraymap:sems

|; |@@@ | | }}