shis pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
shis pa
* kri. (avi., aka.) śasyati — nyi ma gung ngam nam phyed na/ /'di ni rnam pa kun du shis// madhyāhne'rdharātre vā idaṃ śasyati sarvathā gu.sa.126ka/77; śasyate — bye brag med par ni keng rus chags bcas thams cad la/shis te abhedena tu śasyate—śaṅkalā sarvarāgiṇām abhi.bhā.9kha/895;
  • saṃ.
  1. āśīḥ — mi shis don bzhin shis pa ni/ /brjod pa sngon du 'gro bar bya// samabhyadhādvidhāya prāgaśivārthāmivāśiṣam a.ka.51ka/5.48; rgyal bar gyur cig ces bya ba'i tshig gi shis pa brjod de/ rgyal po la 'di skad ces smras so// jayāśīrvacanapuraḥsaraṃ rājānamityuvāca jā.mā.9ka/9; maṅgalam — ri dwags shor ba la mi shis/ /de ni de nas 'ongs mthong nas// tato dṛṣṭvā tamāyāntaṃ mṛgayāyāmamaṅgalam a.ka.284ka/36.45; śivā — tho rangs sa ni 'gul gyur na/ /lus can shis dang zhi bar 'gyur// pratyūṣe ca śivā śāntirdehināṃ ca prakampane ma.mū.199kha/214; svastikaḥ — rtag tu zhi dang shis pa yis/ /las rnams dag la chags par gyur// vyagrau babhūvaturnityaṃ śāntisvastikakarmasu a.ka.48kha/5.23
  2. = phun tshogs lakṣmīḥ, sampat — phun tshogs 'byor ldan dpal dang shis// atha sampadi sampattiḥ śrīśca lakṣmīḥ a.ko.191ka/2.8.82; lakṣyata iti lakṣmīḥ lakṣa darśanāṅkanayoḥ a.vi.2.8.82; ma.vyu.2743 (dpal lam shis pa ma.vyu.50kha);

{{#arraymap:shis pa

|; |@@@ | | }}