snyed

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
snyed
iyattā — jambudvīpajaneyattābuddhapūjāśubhādikām upamāṃ bahudhā kṛtvā vivṛddhiḥ ṣoḍaśātmikā abhi.a.5.2; upamaḥ — gang+gA'i klung gi bye ma snyed gaṅgānadīvālukopamaḥ a.sā.138ka/79; samaḥ —gang+gA'i klung gi bye ma snyed gaṅgānadīvālukāsamaḥ la.a.146kha/93; tulyaḥ — gang+gA'i klung bcu'i bye ma snyed daśagaṅgānadīvālukātulyaḥ he.ta.16kha/52; bcom ldan 'das kyi bstan pa la gnod pa stong snyed byas bhagavacchāsane'narthasahasrāṇi kṛtāni a.śa.46kha/40; dra. ji snyed/ 'di snyed/ de snyed/

{{#arraymap:snyed

|; |@@@ | | }}